मम परिवारः
मेरा परिवार
My Family

पतिपत्नी च सन्तानसहितौ कुटुम्ब उच्यते ।। परिवारः समाजस्य प्रथमः एककः अस्ति। प्रत्येकं पुरुषं कुटुम्बस्य भवति। परिवारः द्विविधः भवति-लघु (एकः) परिवारः, संयुक्तपरिवारः च। संयुक्तपरिवारे एकस्यैव कुलस्य एकादशाधिकाः परिवाराः मातापितृभिः, भ्रातृभिः, बालकैः च सह मिलित्वा निवसन्ति । अहम् अपि एकस्य कुटुम्बस्य अस्मि। मम पिता अस्माकं कुटुम्बस्य प्रमुखः अस्ति।

अस्माकं परिवारः लघुः परिवारः अस्ति। वयं अस्माकं कुटुम्बे केवलं पञ्च सदस्याः स्मः। मम मातापितरौ अहं, एकः अनुजः, भगिनी च अस्माकं कुटुम्बस्य युक्तौ स्तः।

वयं नगरात् दूरे ग्रामे निवसन्ति। मम पिता कृषकः अस्ति। सः क्षेत्रे परिश्रमं कृत्वा अस्माकं आजीविकाम् अर्जयति। अवकाशदिनेषु अहं क्षेत्रे पितुः साहाय्यं करोमि। अस्माकं लघु मत्स्यपालनम् अपि अस्ति। मम अनुजः तडागस्य स्तनपानं करोति। मम माता आदर्शगृहिणी अस्ति। सा मम अनुजभगिन्या सह गृहकार्यं करोति, एतदतिरिक्तं सा अस्माकं गृहस्य पृष्ठाङ्गणे शाकस्य कृषिं करोति।

अहम् अद्यापि छात्रः अस्मि, उच्चविद्यालये पठन् अस्मि। मम अनुजः भगिनी च अपि पठतः सन्ति। ते एकस्मिन् एम. ई. विद्यालये सन्ति।

वयं आर्थिकदृष्ट्या सुष्ठु न स्मः। वयं प्रायः दारिद्र्ये पतामः। परन्तु मम माता बहुधा युक्त्या धैर्येन च परिवारस्य निवारणं करोति।

कदाचित् मम पिता निराशः भवति, जीवने आशां च नष्टं करोति । अतः सः प्रायः अस्मान् तकनीकीशिक्षां कर्तुं उपदेशं ददाति येन पूर्वं कार्याणि स्वीकुर्वन्तु। मम उद्देश्यं पत्रकारः भवितुम् अस्ति। यदि अहं स्वलक्ष्यं प्राप्तुं शक्नोमि तर्हि सत्यैः निष्पक्षवार्ताभिः सूचनाभिः च देशस्य सेवां कृत्वा देशस्य उत्तमस्थानं प्रति नेतुम्।

यद्यपि वयं दरिद्रताग्रस्ताः स्मः तथापि वयं स्वलघुकुटुम्बे सुखेन जीवन्तः आस्मः।