पञ्चसप्ततिः भारतीयस्वतन्त्रतायाः वर्षाणि

भारतीय स्वतंत्रता के 75 वर्ष

75 Years of Indian Independence

प्रायः द्विशतवर्षपर्यन्तं शासनं कृत्वा भारतं १९४७ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के आङ्ग्लानां साम्राज्ययुगात् मुक्तिं प्राप्तवान्।तस्मिन् दिने सर्वे भारतीयाः आत्मविश्वासपूर्णैः आनन्दितहृदयैः, आशायाः स्फुरद्मुखेन च एकस्य... स्वतन्त्र भारत का उज्ज्वल एवं समृद्ध भविष्य। एकैकं स्वतन्त्रभारतं १९९७ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के पञ्चाशत् वर्षाणि पदानि कृत्वा देशस्य कोणे कोणे हीरा जयंती आचरितवान्। एतेषु पञ्चाशत् वर्षेषु स्वातन्त्र्यस्य एकेन हस्तेन एतस्य पर्याप्तं प्रगतिः, विकासः च अभवत्, परन्तु अपरतः पर्याप्ततया पश्चात् पतितः ।

यदा भारतं स्वतन्त्रतां प्राप्तवान् तदा सः एकस्य समृद्धस्य भारतस्य स्वप्नं दृष्टवान् तथा च विज्ञान-प्रौद्योगिकी-विषये बलं दत्तवान् तथा च अनेकानि विदेशीय-सहायकानि, औजाराणि च आयाति स्म येन अनेके उद्योगाः स्थापिताः भारते बहवः उद्योगाः सन्ति इति न संशयः किन्तु उत्पादितवस्तूनाम् मानकं चीन-जापान-स्वीडेन्-अमेरिका-जर्मन-आदि-देशानां अपेक्षया तुलनात्मकरूपेण न्यूनम् अस्ति ।

कृषिक्षेत्रे यद्यपि अनेकानि आधुनिकप्रौद्योगिकयः प्रवर्तन्ते तथापि कृषिउत्पादनेषु पर्याप्तवृद्धिः न अभवत् । साधारणकृषकाणां कृषकाणां च शोचनीयस्य अज्ञानस्य कारणात् एव ।

स्वतन्त्रभारतस्य संचारव्यवस्थायाः ब्रिटिशभारतस्य सञ्चारव्यवस्थायाः तुलनां कर्तुं स्वतन्त्रभारतस्य प्रशंसनीयविकासः अभवत् इति स्वीकारणीयम्; परन्तु दुःखस्य विषयः अस्ति यत् ग्राम्यक्षेत्रस्य संचारव्यवस्था अद्यापि अविकसितवती अस्ति। परिवहनमाध्यमानि यथा- मोटरकारः, रेलयानं, जहाजं, विमानं च पर्याप्ततया वर्धितम् अस्ति न संशयः किन्तु अपरपक्षे, दुर्घटनायाः परिमाणं कल्पनातः परं वर्धितम् अस्ति ये प्रतिवर्षं सहस्राणि सहस्राणि च प्राणान् हरन्ति।

शिक्षाक्षेत्रे मुक्तभारते अस्मिन् एतत् पञ्चाशत् वर्षाणि बहु प्रगतिः कृता अस्ति तथा च अनेके विद्यालयाः, महाविद्यालयाः, विश्वविद्यालयाः, अनेकाः प्रौद्योगिकीसंस्थाः च स्थापिताः परन्तु शिक्षायाः स्तरः अद्यापि अङ्कुरे एव अस्ति। उपस्थितः शिक्षा व्यवस्थाम् अधिकः सैद्धान्तिक एवं कम तकनीक अस्ति यस्य कृते मुक्तभारतस्य शिक्षाव्यवस्थायाः कारणेन बेरोजगारीसमस्याः वर्धिताः सन्ति। तथा च अस्याः समस्यायाः कारणात् सामाजिका आर्थिका च स्थितिः दुःखदः अस्ति।

एतेषु एतत् पञ्चाशत् वर्षाणि ललितकलाशाखारूपेण साहित्येन काव्य-उपन्यास-नाटक-लघुकथासु अप्रतिम-प्रगतिः कृता किन्तु काव्यस्य स्तरः कल्पना-अपेक्षया पतितः अस्ति ।

संविधाने भारतेन दृढतया घोषितं यत् सः धर्मनिरपेक्षः देशः भविष्यति, यः कस्यापि धर्मस्य संरक्षणं न करिष्यति, परन्तु सर्वेषां धर्मेषु एकतां, भ्रातृत्वं च स्थापयितुं बलं ददाति। स्वतन्त्रभारतस्य एतत् पञ्चाशत् वर्षैः सिद्धं जातं यत् धर्मनिरपेक्षतायाः पंथः व्यर्थः अस्ति।

स्वतन्त्रभारतस्य अन्तिमः किन्तु सर्वाधिकं आकर्षकः प्रकरणः अस्य राजनीतिः अस्ति । स्वातन्त्र्या सह भारतं घोषितवान् यत् भारतस्य शासनं न कोऽपि राजा भविष्यति अपितु जनाः एव भविष्यन्ति। भारते आङ्ग्लेभ्यः स्वतन्त्रता प्राप्ता इति न संशयः किन्तु तस्य स्वतन्त्रता केवलं केषाञ्चन राजनैतिकदलालानां कृते एव सीमितम् अस्ति। प्रशासनस्य नियमः सिद्धान्ताः च अद्वितीयाः इति श्वेतसत्यं किन्तु तस्य सम्यक् प्रयोगः, वास्तविकतायां, न्यूनतमः एव। भारतस्य स्वतन्त्रतायाः अनन्तरं ये राजनैतिकनेतारः प्राप्ताः ते प्रायः सर्वे व्यक्तिगतरूपेण वा राजनैतिकरूपेण वा परम्परागतरूपेण वा भ्रष्टाः व्यक्तिः सन्ति येषां कृते स्वतन्त्रभारतस्य स्थितिः प्रत्येकस्मिन् क्षेत्रे शोचनीया अस्ति।

उपसंहारार्थं एतत् वक्तव्यं यत्, एतत् पञ्चाशत् वर्षेषु भारतं स्वतन्त्रतायाः समये यत् लक्ष्यं गृहीतवान् तत् धारयितुं शोचनीयरूपेण असफलः अभवत्। अधुना यदि एतत् समृद्धं भारतं निर्मातुं स्वस्य उद्देश्यं पूर्णं कर्तुम् इच्छति तर्हि सर्वैः भारतीयैः सर्वेषां भ्रष्टाचाराणां विरुद्धं दृढतया सर्वसम्मत्या च विद्रोहः करणीयः।