कुटीर उद्योग
Cottage Industries

कुटीर-उद्योगाः ते उद्योगाः सन्ति यत्र केषाञ्चन सरल-उपकरणानाम् साहाय्येन परिवारस्य सदस्यैः गृहेषु उत्पादानाम् उत्पादनं भवति । भारते सर्वत्र कुटीर-उद्योगाः सन्ति । ते राज्ये राज्ये भिन्नाः भवन्ति । असमदेशे कुटीर-उद्योगानाम् विशेषं महत्त्वं भवति । असमस्य केचन महत्त्वपूर्णाः कुटीर-उद्योगाः निम्नलिखितरूपेण सन्ति ।

सेरिकल्चर एवं सिल्क- बुनाई : असमिया महिलाओं को कताई एवं बुनाई कला में बहुत निपुण हैं। कुटीर-उद्योगः प्रत्येकस्य असमिया-परिवारस्य प्रथमा आवश्यकता अस्ति । असमदेशे केचन लक्षशः हस्तकरघाः प्रचलन्ति। तस्मिन् विविधानि वस्त्राणि उत्पद्यन्ते । आदिवासीस्त्रियः अपि अस्मिन् कलायां निपुणाः सन्ति । अरि, एण्डी, मेगा, रेशम, पट आदि हस्तकरघा बुनाई-डिजाइन के साथ कुछ महत्वपूर्ण किस्म हैं। सुअल्कुचिः तेषां करघासु पटस्य उत्पादनार्थं प्रसिद्धः अस्ति ।

बेंत एवं बांस कार्य : यह असम का द्वितीय महत्वपूर्ण कुटीर उद्योग है। कुर्सी-मेज-आदयः सुन्दराणि फर्निचराणि वेणु-वेणु-निर्मितानि सन्ति । एषः उद्योगः सर्वैः असमीयजनैः स्वगृहेषु एव प्रचलति ।

पीतल-धातु-उद्योगः- एतेषु उद्योगेषु असम-देशः सम्पूर्णे भारते प्रसिद्धः अस्ति । कामरूपमण्डले हाजो, शर्थेबारी च एतेषां उद्योगानां कृते प्रतिष्ठां अर्जितवती अस्ति । एतेषु उद्योगेषु निर्मितः सरायः असमीयसंस्कृतेः परम्परायाः च प्रतीकम् अस्ति ।

एतेषां उद्योगानां अतिरिक्तं काष्ठकार्यं, स्वर्णकारणं, लोहारं च कार्येषु असमदेशः पश्चात् न अस्ति । एतेषु उद्योगेषु केचन लक्षशः जनाः संलग्नाः सन्ति ।

असमस्य अर्थव्यवस्थायां अहोमानां आगमनात् आरभ्य एते उद्योगाः उत्तमं योगदानं ददति। परन्तु अद्यत्वे कुटीर-उद्योगाः व्यापारिक-उद्योगैः तीव्र-प्रतिस्पर्धायाः सामनां कुर्वन्ति स्म । कुटीर-उद्योगानाम् उत्पादानाम् कृते बहुकालस्य ऊर्जायाः च आवश्यकता भवति फलतः ते व्यापारिक-उत्पादानाम् अपेक्षया महत्तराः भवन्ति । एतादृशकारणात् असमस्य अधिकांशः कुटीर-उद्योगाः मृत्यु-मार्गे एव सन्ति ।

अस्माकं अर्थव्यवस्थायाः विकासः ग्राम्य-अर्थव्यवस्थायाः सुधारणे बहुधा निर्भरः अस्ति । देशस्य अर्थव्यवस्थासुधारार्थं एतेषां कुटीर-उद्योगानाम् विकासः, सुधारः च करणीयः अस्ति तथा च एतेषां उद्योगानां रक्षणाय विकासाय च सर्वकारः अग्रे आगन्तुं अर्हति |