अहं मम अवकाशदिनानि कथं यापयामि
मैं अपनी छुट्टियां कैसे बिताई 
How I Spend my Holidays


अवकाशः अस्माकं दैनन्दिनजीवनात् विश्रामस्य दिवसः इति अर्थः। ‘अवकाशः’ इति शब्दः सर्वेषां कृते अतीव प्रियः अस्ति ।

अवकाशस्य विषयः महान् भवेत् अस्माभिः अवकाशदिनानि सार्थकतया बुद्धिपूर्वकं च व्यतीतव्यानि। अस्माकं कार्यदिनेषु वयं स्वकर्तव्येषु व्यस्ताः स्मः। अस्माकं स्थित्वा प्रेक्षितुं समयः नास्ति। परन्तु एषः अवकाशः अस्ति यः अस्मान् शरीरं मनः च ताजगीं दातुं अवसरान् ददाति। अवकाशदिनानां उपयोगं वयं निम्नलिखितप्रकारेण कर्तुं शक्नुमः।

अवकाशकाले वयं नूतनानि स्थानानि गन्तुं शक्नुमः। अवकाशकाले अस्माकं बन्धुजनैः सह मिलितुं सुलभं भविष्यति। आगन्तुकाः मित्राणि बन्धुजनाः च अस्माकं परस्परं अवगमनं सहकार्यं च सकारात्मकरूपेण कार्यं कुर्वन्ति।

अवकाशकाले छात्राः पुरातनपाठानां पुनरीक्षणं कर्तुं शक्नुवन्ति। एतदतिरिक्तं तेषां ज्ञानभण्डारं वर्धयितुं पुस्तकानि अपि पठितव्यानि।

अवकाशकाले वयं केषुचित् सामाजिककार्येषु यथा ग्राममार्गाणां मरम्मतं, मन्दिराणां शुद्धीकरणं वा गृहकार्यं वा कर्तुं समर्पिताः भवेयुः। छात्राः स्वमातापितरौ कृषिकार्य्ये अन्येषु वा कार्येषु साहाय्यं कर्तुं शक्नुवन्ति।

अवकाशकाले छात्राः केषाञ्चन पाठ्यक्रमातिरिक्तक्रियाकलापानाम् अभ्यासं कर्तुं शक्नुवन्ति यथा कला, संगीतं वा अन्यं किमपि तान्त्रिकं कार्यं यथा व्यावहारिकं अनुभवं प्राप्नुवन्ति।

यदि कश्चित् अवकाशं सार्थकरूपेण व्यतीतुं शक्नोति तर्हि अस्माकं शरीरस्य मनसः च कृते बहु किमपि करोति इति भासते। अस्माकं जीवने ओजं, उत्साहं च योजयितुं शक्नोति।