मम अध्ययनम्
मेरा अध्ययन
My Study
अहं छात्रः अस्मि अध्ययनं च मम एकमात्रं कर्तव्यम् अस्ति। अहं विषयान् ज्ञातुं ज्ञातुं च पुस्तकानि पठामि यथा स्वं जगतः योग्याः सफलाः च नागरिकाः इति ढालितुं शक्नोमि।
यद्यपि अध्ययनं मम एकमात्रं कर्तव्यं तथापि अहं सर्वदा अध्ययने व्यस्तं न करोमि। मम आङ्ग्लशिक्षकस्य सल्लाहस्य अनन्तरं मया मम अध्ययनस्य समयसूची कृता अस्ति यस्याः अहं कठोरतापूर्वकं अनुसरणं करोमि। मम विद्यालयगमनदिनेषु अहं प्रातःकाले त्रयः घण्टाः यावत् मम पाठ्यक्रमं पठामि। तथा च रात्रौ अहं विज्ञानं, गणितं, आङ्ग्लभाषायाः पाठ्यपुस्तकानि च अधीत्य त्रीणि चत्वारि घण्टानि व्यययामि।
परन्तु अवकाशदिनेषु अहम् एतस्य समयसूचिकायाः कठोरतापूर्वकं अनुसरणं न करोमि। अहं जिज्ञासुः छात्रः अस्मि तथा च मम जिज्ञासां पूर्तयितुं मम विद्यालयस्य पुस्तकेभ्यः परं पुस्तकानि बहु रुचिपूर्वकं पठामि। आउट् पुस्तकेषु अहं साहित्यिक-ऐतिहासिक-पुस्तकानि पठामि। एतेभ्यः विहाय लोकधर्मशास्त्राध्ययनं रोचते ।
अध्ययनद्वारा मया विविधप्रकारेण लाभः प्राप्तः। पुस्तकाध्ययनात् मया बहवः बहुमूल्याः पाठाः ज्ञाताः ये विद्यालये न पाठिताः। अपि च, अध्ययनेन जीवनस्य प्रति वैज्ञानिकदृष्टिकोणाः शिक्षिताः। एतेन मम ज्ञानभण्डारः विस्तृतः कृतः, संकीर्णचित्ततः विस्तृतचित्तत्वं प्रति नेतुम् आगतवान् ।
अहं ईश्वरं प्रार्थयामि यत् सः मम मनः शरीरं च हले च शब्दः स्थापयतु येन अहं जीवनपर्यन्तं अध्ययनं निरन्तरं कर्तुं शक्नोमि तथा च मम अध्ययनस्य परिणामान् मानवतायाः कल्याणाय प्रसारयितुं शक्नोमि।
0 Comments