मम जीवनस्य प्रयोजनम्
मेरे जीवन का उद्देश्य
My Aim in Life
‘उद्देश्यम्’ इत्यर्थः ‘जीवने साध्यं लक्ष्यम्’ इति ।जीवने प्रत्येकस्य पुरुषस्य उद्देश्यं भवेत् । निःलक्ष्यः पुरुषः यथा नावः पलवहीनः। किन्तु मनुष्यः स्वरुचियोग्यतानुसारेण जीवने स्वलक्ष्यं निर्धारयेत्।
बहु सावधानीपूर्वक चयनानन्तरं मया जीवने मम उद्देश्यं निर्धारितं अस्ति तथा च आदर्शः सिद्धः च शिक्षकः भवितुम् अस्ति। मम आङ्ग्लभाषायां महती रुचिः अस्ति तथा च H. S. L. C. परीक्षां उत्तीर्णं कृत्वा अहं आङ्ग्लभाषायां सम्मानेन सह B. A. कर्तुं इच्छामि। सम्मानेन बी.ए.-प्राप्त्यन्तरं आङ्ग्लभाषायां स्नातकोत्तरपदवीं प्राप्तुं गुवाहाटीविश्वविद्यालये सम्मिलितुं इच्छामि।
मया अवलोकितं यत् समाजे आदर्शशिक्षकः बहु सम्मानं मूल्यं च प्राप्नोति। सः समाजे गौरवस्य विषयः अस्ति। अहं न केवलं शिक्षणविद्यालयस्य पाठ्यक्रमे अपितु आदर्शजीवनपद्धतीनां शिक्षणे अपि आदर्शशिक्षकः भवितुम् इच्छामि। अधुना समाजः आदर्शपुरुषाणां अभावं अनुभवति येषां अनुसरणं सर्वे कर्तुं शक्नुवन्ति। अहं तादृशः आचार्यः भवितुम् इच्छामि। अहं मन्ये यत् एकः शिक्षकः मित्रं, मार्गदर्शकः, दार्शनिकः सर्वेभ्यः अपि च एकः भविष्यद्वादिः भवेत् यः नाममूल्यं पुरुषान् निर्मातुम् अर्हति। अहं सरल-सादे-विनयशील-जीवन-पद्धतीनां अभ्यासं कुर्वन् आस्मि येन अहं मम छात्रान् तथा च मम सम्पर्कं कुर्वतां सर्वेभ्यः मानवगुणानां पाठं शिक्षितुं शक्नोमि यथा- ईमानदारी, निष्कपटता, दृढता, सरलता, कर्तव्यनिष्ठा, समयनिष्ठा इत्यादयः।
देशस्य भविष्यं छात्राणां उपरि निर्भरं भवति। तथा आदर्श पुरुषों को बनाने का दायित्व शिक्षकों पर निर्भर करता है।
परन्तु मम उद्देश्ये सफलः भवितुम् अहं प्रथमं उत्तमः छात्रः ततः उत्तमः आदर्शः च शिक्षकः भवितुम् यथाशक्ति प्रयतमानोऽस्मि। जीवने मम उद्देश्यं पूर्णं कर्तुं ईश्वरः आशीर्वादं ददातु तथा च मम जनानां सेवायाः अवसरं प्रयच्छतु।
0 Comments