प्रातः जागृत हो
जल्दी उठना
Early Rising
प्रातः-उत्थापनम् इति प्रातःकाले शयनाद् उत्थानस्य आदतिः । सुभाषितम् - .
शीघ्रं शयनं, प्राक् उत्थानम्
पुरुषं सिद्धं ज्ञानी च करोति।
पूर्वोत्थानस्य अनेके लाभाः सन्ति। अस्माकं स्वास्थ्यं वर्धयितुं साहाय्यं करोति। प्रातःकाले वायुः नवीनः शुद्धः च भवति । अस्माकं शरीरं शान्तं करोति, अस्माकं मनः स्फूर्तिं करोति च। पूर्वोत्थितः पूर्णदिनं कार्यं कर्तुं बहुकालं प्राप्नोति। सः कदापि समयस्य न्यूनतां न प्राप्नोति। पूर्वोत्थानस्य आदतिः अस्मान् समयपालनस्य पाठं शिक्षयति यतः एतत् अनुशासनस्य निर्वाहस्य प्रथमं सोपानम् अस्ति।
प्रारम्भिक-उत्थान छात्राणां कृते बहवः लाभार्थिनः सन्ति। एकः छात्रः प्रातःकाले उत्थाय मनसि शान्तं शान्तं च अनुभवति। एषा ताजगी तस्य कार्यं सम्यक् कर्तुं साहाय्यं करोति। शान्त-नवीन-वातावरणे छात्रः स्व-अध्ययन-कार्य्ये एव ध्यानं केन्द्रीक्रियते । अतः शीघ्र-उत्थान की आदत सभी छात्रों द्वारा बनाए रखनी चाहिए।
पश्चात् उदयकाः प्रायः शारीरिकविकारस्य शिकायतुं दृश्यन्ते । ते सर्वदा कालस्य अभावे भवन्ति। ज्ञायते यत् अधिकांशः दुर्बलः (शारीरिकः मानसिकः च) छात्राः पश्चात् उदयकारिणः भवन्ति।
बाल्यकालात् एव एतत् प्राक्-उत्थान-वृत्तिम् सर्वैः संवर्धयेत् ।
0 Comments