समयपालनम्
समय का पालन
Punctuality
तत्र लोकप्रियं सुभाषितम् अस्ति यत्-कालः ज्वारः च कोऽपि न प्रतीक्षते। कालः कदापि निवर्तनं न शिक्षते इति सार्वत्रिकं सत्यम्। सर्वान् क्षणान् उड्डीयते। एकदा व्यतीतः कालः पुनः प्राप्तुं न शक्यते। एतावत् मूल्यवान् अस्ति यत् कोऽपि धनः गतकालं क्रेतुं न शक्नोति।
सर्वैः कालस्य सम्यक् उपयोगे अतीव मनः भवितव्यं यतः जीवनं कालसङ्ग्रहः अस्ति। अस्माभिः सम्यक् क्षणेषु कार्याणि कर्तव्यानि। छात्रः पठने ज्ञानार्जने च समयस्य सदुपयोगं कुर्यात्। व्यापारिणः एतादृशरीत्या समयस्य उपयोगं कुर्वन्तु येन ते स्वव्यापारे समृद्धिं प्राप्नुयुः। जीवनस्य प्रत्येकस्मिन् क्षेत्रे सफलता कालस्य सम्यक् उपयोगे एव निर्भरं भवति ।
आलस्यं कालहन्ता इति कथ्यते । आलस्ये ये समयं यापयन्ति तेषां जीवने दुःखं भवितुमर्हति। वयं जीवनस्य बहुमूल्यं क्षणं निष्क्रियवार्तायां, दुष्टपुस्तकपठने वा कार्येषु वा न व्ययितव्यं येषां सद्प्रभावः नास्ति ।
मानवजीवनं बहुमूल्यम् अस्ति। जीवनस्य मूल्यं गण्यते जीवने कृतं कर्माणि महान् कर्माणि च ये जीवनस्य प्रत्येकं क्षणं पालनं कुर्वन्ति। कालः द्रुतगत्या उड्डीयते। अस्माभिः तत् उड्डयनात् पूर्वं गृहीत्वा अस्माकं सर्वोत्तमप्रयोगे स्थापयितव्यम्। संक्षेपेण वक्तुं शक्यते यत् अस्माभिः सर्वैः जीवने समयपालनं करणीयम्।
0 Comments