बहिः क्रीडाः
घर के बाहर खेले जाने वाले खेल
Outdoor Games

मुक्तक्षेत्रे ये क्रीडाः क्रीड्यन्ते ते बहिः क्रीडाः इति उच्यन्ते । फुटबॉल, वॉलीबॉल, क्रिकेट्, हॉकी, बैडमिण्टन, लॉन्-टेनिस् इत्यादीनि केचन बहिः क्रीडाः सन्ति ।

क्रीडा शिक्षायाः भागः इति उच्यते । यथा अध्ययनेन पुरुषः बुद्धिमान् भवति, तथैव क्रीडा पुरुषं स्वस्थं करोति, पुरुषं च सुस्थं सक्रियं च करोति। बहिः क्रीडां क्रीडनं एकप्रकारस्य शारीरिकव्यायामम् अस्ति ।

बहिः क्रीडाः अस्मान् विविधरीत्या साहाय्यं कुर्वन्ति। अनुशासनस्य, आज्ञापालनस्य, एकतायाः, क्रमस्य च मूल्यं अस्मान् शिक्षयति। एतत् दल-भावनायाः गुणं, सहकार्य-भावं च शिक्षयति ।

बहिः क्रीडाः विद्यालयस्य पाठ्यक्रमे समाविष्टाः भवेयुः यतः एषा शिक्षायाः भागः अस्ति। परन्तु प्रत्येकं क्रीडा सर्वेषां अनुकूलं न भवेत्। स्वरुचिवयोरुचिनुसारेण बहिः क्रीडां कर्तुं गृह्णीयात् । बहिः क्रीडायाः महत्त्वं केनापि न उपेक्षितव्यम्; यतः केवलं कार्यं न क्रीडा च एकं विषादपूर्णं मनसि गुरुं च करोति। बहिः क्रीडाः अस्मान् सामाजिकान् अधिकं मानवीयं च कुर्वन्ति।

प्रत्येकं विद्यालये बहिः क्रीडायाः कारणस्य प्रचारार्थं क्रीडाङ्गणं भवेत्।