पिकनिक पार्टी
Picnic Party
पिकनिकं गृहात् बहिः नीतैः मित्रैः, सहकारिभिः, बन्धुभिः वा सह आनन्दार्थं भोजः करणीयः इति अर्थः । अर्धवर्षीयपरीक्षायाः अनन्तरं वयं दशमवर्गस्य छात्राः पिकनिकार्थं गन्तुं निश्चयं कृतवन्तः। अस्माकं प्रधानाध्यापकस्य सल्लाहेन वयं काजिरङ्गे गत्वा भोजं कर्तुं निश्चितवन्तः ।
समयः - अस्माकं अर्धवार्षिकपरीक्षा २०११ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तवती तथा च वयं १ जुलै दिनाङ्के पिकनिकार्थं आरब्धाः। अस्माभिः सह त्रिंशत् छात्राः द्वौ शिक्षकौ च आस्ताम्। वयं प्रातःकाले एव आरब्धाः। आवश्यकानि भोजन-दण्डानि, पात्राणि, अग्निदारुः च वयं स्वैः सह नीतवन्तः।
स्थलस्य वर्णनम् : वयं काजिरङ्गं प्रति नेतुम् एकस्य ओम्निबस् इत्यस्य अनुबन्धं कृतवन्तः। वयं तत्र १ प. म. काजीरङ्गः प्राकृतिकसौन्दर्यप्रदेशः अस्ति । सर्वविधवनस्पतिजन्तुभिः परिपूर्णम् अस्ति । वयं परितः च हृदयाकर्षकं सौन्दर्यं आनन्दितवन्तः। नानाविधवृक्षोषधिपक्षिपशुदृश्यानि शब्दानि च आनन्दितवन्तः । वयं सिंहं व्याघ्रं च शावकेन सह दृष्टवन्तः, अन्येभ्यः अपि बहवः । वयं मयूरयुग्मस्य कूर्दनं नृत्यं च आनन्दितवन्तः । वयं गिरिभ्यः अधः प्रवहन्तस्य सरतेः गुञ्जितशब्देन मुग्धाः आसन् । अस्माकं आङ्ग्लभाषायाः शिक्षकः वायलिनवादनं करोति स्म येन अस्माकं आनन्दे अधिकानि आनन्दानि वर्धितानि आसन्।
भोजनं जलपानं च : स्थानं प्राप्य वयं रोटिकैः कदलीफलैः च सह चायं खादितवन्तः। तदनन्तरं वयं तस्य स्थानस्य प्राकृतिकदृश्यानि आनन्दितवन्तः । सायं ४ वादनस्य अनन्तरं वयं बहु आनन्देन भोजनं गृहीतवन्तः ।
अन्ये मनोरञ्जनम् : भोजनानन्तरं वयं किञ्चित्कालं विश्रामं कृतवन्तः। अस्माकं केचन नृत्यं कृत्वा बिहूगीतानि गायन्ति स्म। एवं वयं सर्वान्विनोदं भुक्त्वा सर्वं दिवसं रममाणाः ।
अन्वयः - सायं ६ वादने वयं बसयाने आरुह्य पुनरागमनयात्राम् आरब्धवन्तः । एतादृशं प्राकृतिकं सौन्दर्यस्थानं त्यक्त्वा अस्माकं हृदयं दुःखितम् आसीत् । अस्य दिनस्य आनन्दं अनुभवं च आजीवनं स्मरिष्यामि ।
0 Comments