रेलयानयात्रा
रेल यात्रा 
Journey by Train


नौकायानेन वा रेलयानेन वा यात्रा मम कृते सर्वदा रोमाञ्चकारी भवति। बसयानेन नौकायानेन च यात्रायाः अनेके अनुभवाः मम सन्ति किन्तु रेलयानेन यात्रायाः एकः अनुभवः यः अधुना एव गुवाहाटीतः नवीदिल्लीं प्रति गृहीतः अस्ति।

मम एकः मातुलपुत्रः बहुराष्ट्रीयकम्पनीयाः कर्मचारी अस्ति। सः दिल्लीनगरे कार्यं करोति। गतग्रीष्मकालीनावकाशे मम मातुलपुत्रात् तस्य दर्शनार्थं आमन्त्रणं प्राप्तम् अस्ति तथा च विलम्बं विना, तस्य अवसरं गृहीतवान्। अहं मम वक्षःस्थलमित्रेषु अन्यतमं राजानं सहचरत्वेन गृहीतवान् ।

गतवर्षस्य जूनमासस्य प्रथमदिनाङ्के वयं गुवाहाटीतः यात्राम् आरब्धवन्तः। अस्माकं आरक्षणं प्रथमश्रेणी-कक्षे राजधानी-एक्सप्रेस्-इत्यनेन आसीत् । जीवने प्रथमवारं अहं असमात् परं यात्रां कुर्वन् आसीत् तथा च यात्रायाः आरम्भात् एव एकप्रकारस्य विस्मयस्य आनन्दस्य च रोमाञ्चं दत्तवान्।

यतः एषा द्रुतरेलगाडी आसीत् तस्मात् केवलं महत्त्वपूर्णस्थानकेषु एव स्थगितम् अभवत् । सार्धद्वयघण्टां धावित्वा बोङ्गाइगावं प्राप्तवती यत्र अस्माभिः सह मैत्रीपूर्णं विभागं द्वौ यात्रिकौ आरुह्य गतवन्तौ । वयं ज्ञातवन्तः यत् ते गुवाहाटी-चिकित्सा-महाविद्यालयस्य छात्राः सन्ति, तेभ्यः बोङ्गैगांव-नगरात् हावरा-नगरं प्रति यात्रां कर्तव्या आसीत् । तेषां संभाषणात् वयं कलकत्ताविषये बहवः विषयाः ज्ञातवन्तः यतः ते बहुवारं तत्र गतवन्तः आसन् । प्रायः दशघण्टां धावित्वा हावरा-नगरं प्राप्य तत्र रेलयानात् अवतरितवन्तः ।

अस्माकं विभागे भारतीयसेनायाः एकः जवानः आसीत् यः स्वसङ्गठने सम्मिलितुं मार्गे आसीत् । तेन सह अस्माकं वार्तालापस्य श्रृङ्खला आसीत् यस्मात् मया दिल्लीविषये पूर्वज्ञानं प्राप्तम्। रेलयानं क्रमेण स्टेशनं लङ्घयितुं आरब्धवान् । खिडकीद्वारा वयं पृष्ठतः शीघ्रं गच्छन्तं बहिः जगत् दृष्टवन्तः । अस्माकं यात्रायाः प्रायः चतुर्विंशतिघण्टाः रेलयानं देहलीनगरं प्राप्तवती । वयं श्रान्तशरीरं मनसा च रेलयानात् अवतरितवन्तः। मम मातुलः सहसा अस्माकं पुरतः आगत्य अस्मान् स्नेहेन स्वीकृतवान् । सः अस्मान् साक्षात् स्वस्य क्वार्टर् प्रति नीतवान्।

वयं तत्र प्रायः सप्ताहद्वयं यावत् स्थितवन्तः, अस्माकं वाससमये सः अस्मान् सम्पूर्णं दिल्लीं परितः नीतवान् । वयं द ताजमहल, द कुतुब माइनर, रेड-फोर् इत्यादीनां मुगलसम्राटानां एतावन्तः ऐतिहासिकस्मारकानाम् आनन्दं प्राप्तवन्तः।

एवं रेलयात्रा अस्माकं कृते अतीव रोमाञ्चकारी, सुखदः च आसीत् । जनानां स्थानानां च विषये बहवः नवीनाः नवीनाः च विषयाः ज्ञातवन्तः। एवं एषा यात्रा या मम प्रथमा रेलयानयात्रा आसीत् सा अद्यापि मम कृते आनन्दस्य रोमाञ्चः एव तिष्ठति।