ग्राम जीवन
ग्रामीण जीवन
Village Life
नगरात् वा नगरात् वा दूरं यः क्षेत्रः सामान्यतया भोला-सरल-अशिक्षित-अथवा अल्पशिक्षित-जनाः निवसन्ति, यस्य व्यवसायः मुख्यतया कृषिः भवति, सः ग्रामः इति कथ्यते । असम एक भारतीय राज्य है जो मुख्यतः ग्राम-आधारित है। असमस्य कुलजनसङ्ख्यायाः नवतिः प्रतिशतं ग्रामेषु निवसति । असमस्य ग्रामजीवने केचन विचित्रलक्षणाः सन्ति । तान् संक्षेपेण यथा अधः परिगणयितुं शक्नुमः ।
प्रथमं, असमस्य ग्रामजीवनं विशेषतया कृषिविषये आधारितम् अस्ति। असमस्य प्रत्येकं ग्रामे विविधप्रकारस्य सस्यस्य उत्पादनार्थं विशालाः क्षेत्राणि सन्ति । असमस्य मृत्तिका उर्वरत्वेन प्रायेण सर्वविधसस्यानि प्रचुराणि वर्धन्ते । ग्रामेषु निवसन्तः असमियाः जनाः स्वक्षेत्रेषु स्वस्य सर्वाणि आवश्यकानि अन्नकर्मचारिणः उत्पादयन्ति इति कारणतः स्वाश्रिताः इति उच्यन्ते । असमस्य ग्रामाणां कृषिजन्यपदार्थाः राज्यस्य अर्थव्यवस्थायां सिंहभागं योगदानं ददति ।
द्वितीयं, असमस्य ग्रामाः कुटीर-उद्योगैः समृद्धाः सन्ति । असमिया महिलाः कुशलाः बुनकराः सन्ति। ते स्वस्य कृते आवश्यकानि वस्त्राणि बुनन्ति तथा च स्वस्य आवश्यकतायाः पूर्तये अतिरिक्तं अतिरिक्तं मालम् भारतस्य अन्यराज्येषु निर्यातं भवति। ग्रामेषु निवसन्तः असमीयजनाः हस्तशिल्पकुशलाः सन्ति । ते वेणुभिः, वेणुभिः च गृहस्य फर्निचरं निर्मान्ति येन असमस्य संस्कृतिः विशिष्टतां प्राप्तवती अस्ति ।
तृतीयम्, असमस्य ग्रामजीवनं कष्टैः परिपूर्णम् अस्ति। यथा असमस्य एकस्य ग्रामस्य प्रायः सर्वे निवासिनः कृषकाः, कृषकाः, बुनकराः, शिल्पिनः, श्रमिकाः च सन्ति तथा ग्रामजीवनं कठिनश्रमेण परिपूर्णम् अस्ति। कृषकाः स्वेदेन आजीविकाम् अर्जयन्ति। ते नगरेषु नगरेषु वा निवसतां अपेक्षया अधिकं शारीरिकं कष्टं प्राप्नुवन्ति ।
चतुर्थं, असमस्य ग्रामजीवनं कृत्रिमतायाः भ्रष्टाचारस्य च मुक्तम् अस्ति यत् नगरजीवने दृश्यते। ग्रामनिवासिनः सरलाः, भोगाः, तेषां हृदयं सहभावेन परिपूर्णं भवति यत् नगरजीवने दृश्यमानरूपेण अनुपस्थितम् अस्ति।
पञ्चमम्, ग्रामजनाः प्रकृत्या सह प्रत्यक्षसम्पर्कं कृत्वा निवसन्ति। असमिया-ग्रामाः उद्यान-क्षेत्रेण समृद्धाः सन्ति । ते स्वकीयेषु फलोद्यानेषु, उद्यानेषु, क्षेत्रेषु च कार्यं कुर्वन्ति, अभ्रष्टप्राकृतिकवातावरणस्य आनन्दं च लभन्ते ।
तुलनात्मकरूपेण असमस्य ग्रामजीवनं नगरजीवनात् अधिकं सुखदं भवति, यद्यपि अधिकांशग्रामाः नगरजीवनस्य आधुनिकसुविधाभ्यः वंचिताः सन्ति । ग्रामवासिनः प्रेम्णः सहभावेन च संयुक्ताः भवन्ति । आवश्यकताकाले परस्परं तिष्ठन्ति। तेषु अधिकांशः संयुक्तकुटुम्बेषु निवसति, येषां सदस्याः हृदयस्नेहबन्धनैः एकत्र धारिताः भवन्ति ।
0 Comments