दुर्गापूजा
दुर्गा पूजा
The Durga Puja
दुर्गापूजा सर्वेषु हिन्दुपर्वसु भव्यतमः, धूमधामपूर्णः च उत्सवः अस्ति । शरदऋतौ अवलोक्यते । दुर्गापूजा दुष्टशक्तिषु विजयस्य प्रतीकम् अस्ति ।
हिन्दू पौराणिक कथा इत्यस्मिन् श्रीदुर्गा दिव्यमातृत्वेन प्रस्तूयते कः शक्त्याशीषेण सर्वसाहाय्येन च | अस्य पृथिव्याम् अवतरितम् इति मन्यते । दुर्गा सर्वहस्तेषु शस्त्रयुक्ता दशहस्तः उच्यते, सा स्वभक्तान् दुष्टबलात् उद्धाराय समर्पयति । महिषः तस्याः रथः सा तस्मिन् उपविष्टा अवतरति। तस्याः द्वौ पुत्रौ तया सह उभयतः कार्तिक जनरलः, गणेशः च प्रज्ञायाः सफलतायाः च दृश्यमानः मूर्तरूपः अस्ति। सा अपि स्वकन्याद्वयम् आनयति- लक्ष्मी सरस्वती च। लक्ष्मी भाग्य-धन-देवी तथा विद्या-देवी सरस्वती कहा जाता है।
भारतीयाः, विशेषतः सम्पूर्णे विश्वे हिन्दुजनाः, दुष्टस्य उपरि शुभस्य विजयी शक्तिः स्मृतौ दुर्गादेवताम् आराधयन्ति। शरदऋतौ पूजा भवति अतः शरदपर्व इत्यपि उच्यते । अतीव धूमधामया, तेजसा च अस्य उत्सवः भवति । लङ्कायाः शक्तिशालिनः राक्षसराज रावणस्य विजयाय रामस्य दुर्गापूजायाः आधारेण अयं उत्सवः अस्ति ।
चतुर्दिनानि यावत् दुर्गापूजा भवति । प्रथम दिवस का समारोह भोदन (आवाहन) कहते हैं। पूजा सम्यक् चन्द्रस्य ७ दिनाङ्के आरभ्यते, रावणस्य पतितः इति कथने ९ दिनान्ते यावत् भवति ।
तेषु दिनेषु चण्डीतः श्लोकाः पठ्यन्ते । सुतण्डुलानां नवफलानां च मधुरमांसानां पुष्पाणां च नैवेद्यं देव्यै नमः । प्रत्येक पूजा के बाद सभी में प्रसाद के रूप में खाद्य पदार्थों का वितरण किया जाता है। प्रतिदिनं सायं अरतिः (प्रकाशस्य नैवेद्यं) भवति ।
विजयादशमीयां दशम्यां देवीं विदां कुर्वन्ति स्म । बिम्बं केनचित् आडम्बरपूर्णेन शोभायात्रायाः माध्यमेन नेतव्यं भवति, सायंकाले च विसर्जनार्थं समीपस्थं नदीं प्रति नेयते ।
अधुना दुर्गापूजा सम्पूर्णे विश्वे हिन्दुजनानाम् सार्वत्रिकं पर्वं जातम्। भारते जाति-पंथ-अपेक्ष्य सर्वे भारतीयाः उत्सवे भागं गृह्णन्ति । न केवलं उत्सवः अपितु भारतीयसंस्कृतेः अभिन्नः भागः प्रेम-भ्रातृत्वस्य च साधनम् अस्ति । अस्माकं मध्ये विद्यमानं भेदं विस्मरति, भ्रातृत्वबन्धेन च अस्मान् एकीकरोति।
0 Comments