संगणक
कंप्यूटर
Computer
आधुनिकविज्ञानस्य अद्भुततम आविष्कारेषु सङ्गणकः अन्यतमः अस्ति । प्रथमं तत् ‘Counting machine’ इति उच्यते स्म यतः प्रारम्भे एतत् शीघ्रं वस्तुगणनाकार्यं कर्तुं निर्मितम् आसीत् । परन्तु दिवसानां गमनेन सह तस्य कार्यक्षेत्रं कल्पनातः परं वर्धितम् अस्ति।
सङ्गणकः कस्यचित् एकस्य व्यक्तिस्य आविष्कारः नास्ति । सङ्गणकस्य विकासे बहवः वैज्ञानिकाः योगदानं दत्तवन्तः । परन्तु चार्ल्स बैबेज् आधुनिकसङ्गणकस्य पिता इति उच्यते यतः सः द्रुततरसफलतायाः सह तस्य विकासस्य आरम्भं कृतवान् ।
सङ्गणकं मानवचित्तस्य विकल्पः इति उच्यते। तेन वयं कस्यापि संख्यात्मकसमस्यायाः द्रुतसमाधानं कर्तुं शक्नुमः । परन्तु मानवस्य मनसः सङ्गणकस्य च मध्ये एकमेव भेदः अस्ति यत् सः यथा मनुष्यः करोति तथा मौलिकरूपेण चिन्तयितुं न शक्नोति। अस्य कार्यं केवलं मनुष्येण तस्मिन् स्थापितेषु दत्तांशेषु सूचनासु च सीमितम् अस्ति ।
अधुना तस्य कार्यस्य व्याप्तिः एतावत् वर्धिता अस्ति यत् सङ्गणकस्य साहाय्येन वयं प्रायः सर्वं नित्यकार्यं कर्तुं शक्नुमः । यथा सूचितं तथैव तत्तत्कार्यं कर्तुं बैंकेषु, उद्योगेषु, दुकानेषु, स्टेशनेषु, स्नानगृहे अपि तस्य उपयोगः भवति । शिक्षाक्षेत्रे, चिकित्साक्षेत्रे, वाहननियन्त्रणे अपि च अन्तरिक्षसङ्गणके रॉकेटप्रेषणे अपि उपयुज्यते । संक्षेपेण वक्तुं शक्यते यत् आधुनिकयुगं सङ्गणकयुगम् अस्ति।
विज्ञानस्य अस्मिन् आधुनिकयुगे कम्प्यूटरम् अतीव उपयोगी वस्तु अस्ति। सङ्गणकस्य उपयोगः मानवस्य हिताय भवतु।
0 Comments