दूरदर्शनम्
टेलीविजन
Television


दूरदर्शनं विज्ञानस्य आधुनिकः आविष्कारः अस्ति । मुख्यं मनोरञ्जनसाधनं तथा च सुलभतमं संचारसाधनम् । दूरदर्शने वयं जगति कुत्रचित् भाषणैः सह घटनाः द्रष्टुं, आनन्दं च कर्तुं शक्नुमः ।

दूरदर्शनस्य आविष्कारः जॉन् बेर्ड् नामकः आङ्ग्लवैज्ञानिकेन १९२५ तमे वर्षे कृतः ।दूरदर्शनस्य द्वौ प्रकारौ स्तः यथा: कृष्ण- श्वेतम्, रङ्गकरणम् च । वार्ता, सिनेमागृहाणि, गीतानि, मनोरञ्जनस्य अन्ये बहवः शाखाः च प्रसारयन्ति इति कारणेन एतत् अतीव प्रबलं संचारसाधनम् अस्ति । विज्ञापनप्रचारे तस्य महत्त्वपूर्णा भूमिका भवति। जनमतस्य निर्माणे अस्य महत्त्वपूर्णा भूमिका अस्ति ।

केषुचित् देशेषु दूरदर्शनमाध्यमेन शिक्षायाः प्रसारार्थं सर्वकारैः नूतना नीतिः स्वीकृता अस्ति । दूरदर्शनमाध्यमेन प्रसारिता शिक्षा युवानां पीढी वर्तमानस्य जगतः जटिलतायाः सामना बहु कौशलेन उत्साहेन च कर्तुं समर्था भविष्यति इति आशास्ति।

यथा विज्ञानस्य प्रायः सर्वे आविष्काराः शुभाशुभपक्षं धारयन्ति तथा दूरदर्शनेन अपि वहति। बहुवारं दूरदर्शनं कानिचन मिथ्यावार्ताः अफवाः च प्रदर्शयति येन तस्य प्रेक्षकाः भ्रमिताः भवन्ति। अपि च, सर्वाणि वार्तानि सर्वदा निष्पक्षं न भवन्ति। बहवः कार्यक्रमाः दूरदर्शनेन चालिताः सन्ति किन्तु सर्वे कार्यक्रमाः सर्वेषां कृते न अनुकूलाः भवन्ति। अतः कार्यक्रमाणां आनन्दं लभन्ते सति किञ्चित् सावधानी भवितव्या। छात्राः तान् एव कार्यक्रमान् पश्यन्तु ये तेषां आयुः मनः च अनुकूलाः सन्ति। केवलं मनोरञ्जनसाधनत्वेन न प्रयोक्तव्यम् । एतेषां अतिरिक्तं दूरदर्शनस्य अत्यधिकं दर्शनं नेत्रयोः मनसः च हानिकारकं भवति ।

दूरदर्शनं सभ्यजगतो आवश्यकी वस्तु अस्ति। परन्तु तस्य दुष्प्रभावं परिहरन् अस्माभिः तस्य उपयोगः करणीयः।