ऐतिहासिकस्थानस्य भ्रमणम्

ऐतिहासिक स्थान की यात्रा

A Visit to Historical Place


ऐतिहासिकपृष्ठभूमियुक्तं स्थानं ऐतिहासिकस्थानं कथ्यते । वृत्त्या मनुष्यः नूतनानि स्थानानि द्रष्टुं उत्सुकं जिज्ञासां, इच्छां च अनुभवति, सः नूतनानि तथ्यानि ज्ञातुम् इच्छति तथा च अधिकं सः अतीतघटनानां साक्ष्यं धारयन्तः स्मारकाः द्रष्टुम् इच्छति। एतां च कौतूहलं निवारयितुं दूरस्थानां यात्रां नयति।

ऐतिहासिकस्थानानां यात्रायाः अपि मम दुर्बलता अस्ति तथा च बाल्यकालात् एव अहं भारतस्य प्राचीनस्मारकदर्शनस्य केचन पालतूस्वप्नान् वहन् अस्मि। पूर्वमेव मया असमस्य ऐतिहासिकस्थानस्य सोनितपुरस्य भ्रमणं कृतम् अस्ति तथा च अत्र अहं तस्य यात्रायाः विषये संक्षेपेण कथयामि।

प्राचीनकामरूपस्य राजानस्य बाणस्य राजधानी सोनितपुरम् आसीत् । बाणराजस्य उषादेवी नाम सुन्दरी कन्या आसीत् इति इतिहासे वयं पठितवन्तः। पुरुषस्पर्शात् तां सुरक्षितं कर्तुं सः राजधानीसमीपे अग्निगृहं नाम दुर्गं निर्मितवान् । तस्याः सुरक्षायाः रक्षणे केचन सशस्त्रसेनाः आसन् । किन्तु एकदा रात्रौ सा स्वप्नं दृष्टवती श्रीकृष्णपौत्रं अनिरुद्धम् । स्वप्ने सा तस्य प्रेम्णा पतिता। उषस्य चित्रलेखा नाम मित्रम् आसीत् । चित्रलेखसहायेन सा अनिरुद्धम् आहूय तेन सह पलायितवती। अपरं तु अनिरुद्धेन सह तस्याः पलायनवार्ता श्रुत्वा राजा बाणः अनिरुद्धं गृहीत्वा कारागारे निक्षिप्तवान् । श्रीकृष्णः पौत्रस्य बन्धनं ज्ञात्वा बाणराज्यम् आक्रमयत् । बाणः शिवभक्तः आसीत् । एतादृशे संकटकाले भगवान् शिवः स्वशिष्यस्य बाणस्य साहाय्यार्थम् अग्रे आगतः । फलतः श्रीकृष्णः शंकरः प्रकरणः भूतः। श्रीकृष्णः युद्धे विजयं प्राप्य पौत्रं अनिरुद्धं उद्धारयन् उषादेवी सह पुनः धारकं गतः। इतिहासे अस्य युद्धस्य नाम 'हरि-हरस्य युद्धम्' इति कृतम् अस्ति ।इति यतो उच्यते एतत् युद्धम् श्री कृष्ण (हरि)  तथा शिव (हर) यथा द्वयोः देवयोः मध्ये यत् घटितम्।

अग्निगृहं गन्तुं मम दीर्घा आशा आसीत् यत्र राजकुमारी उषा एकान्ते स्थापिता आसीत्। गतवर्षे ग्रीष्मकालीनावकाशस्य समये अवसरः आगतः अहं च तत् अविफलतया जप्तवान्। दिष्ट्या मम एकः मातुलपुत्रः कदाचित् तत्रैव स्थितवान् । मया तस्मै मम कौतूहलं कथितं यत् सः तत्क्षणमेव मया सह गन्तुम् अङ्गीकृतवान् । जुलैमासस्य प्रथमदिने वयं रात्रौ सुपर इत्यनेन यात्रां आरब्धवन्तः। वयं परदिने प्रातः प्रायः ९ वादने स्थानं प्राप्तवन्तः । अहं तत्र सप्ताहं व्यतीतवान्। मम मातुलपुत्रः मां सोनितपुरस्य अनेकानि ऐतिहासिकस्थानानि नीतवान्।

सोनितपुरम् अतीव सुन्दरं स्थानम् अस्ति यत्र मनोहरप्राकृतिकदृश्यानि सन्ति । स्थानम् एतावत् सुव्यवस्थितं स्वच्छं च अस्ति यत् अहं विस्मितः अभवम्। अग्निगृहं, महाभैरबीमन्दिरं, राजा बाणस्य राजधानीनगरस्य अवशेषाणि च वयं दृष्टवन्तः।

एवं सोनितपुरस्य ऐतिहासिकस्मारकानाम् आनन्दं लब्ध्वा अहं दीर्घकालं यावत् परिचारितं जिज्ञासां निवारयित्वा एकसप्ताहस्य अनन्तरं गृहं प्रत्यागतवान्। अस्य भ्रमणस्य स्मृतिः मम मनसि दीर्घकालं यावत् नूतना एव तिष्ठति।