मोबाइल फोन इत्यस्य लाभं
मोबाइल फोन के लाभ
Mobile Phone Benefits
मोबाईलफोनः विंशतिशतकस्य उत्तरार्धस्य विज्ञानस्य अद्भुतः आविष्कारः अस्ति। अधुना-प्रतिदिनं मानवसञ्चारजगति प्रयुक्तं सर्वाधिकं प्रयुक्तं आवश्यकं साधनम् अस्ति ।
मोबाईलफोनस्य उपयोगेन बहु लाभाः सन्ति।
प्रथमं, मोबाईलफोनः अस्माकं संचारव्यवस्थां अधिकं सुलभं आरामदायकं च करोति। मोबाईलफोनद्वारा वयं विश्वस्य कस्यापि व्यक्तिना निमेषेषु एव सम्पर्कं कर्तुं शक्नुमः।
द्वितीयं, वयं स्वमित्रैः बन्धुभिः सह सुन्दरैः फोटोभिः, विडियोक्लिपैः च सह पाठसन्देशान् सहजतया साझां कर्तुं शक्नुमः।
तृतीयम्, वयं मोबाईलफोने विडियो गेम्स् इत्यस्य आनन्दं प्राप्तुं शक्नुमः। तदतिरिक्तं वयं अस्माकं सुविधानुसारं सङ्गीतम् अपि श्रोतुं शक्नुमः।
चतुर्थं, विलम्बेन अन्तर्जालस्य सुविधा मोबाईलफोनद्वारा प्रदत्ता अस्ति यस्य लाभं गृहीत्वा वयं टीवीकार्यक्रमं द्रष्टुं, दुर्लभानि पुस्तकानि पठितुं, बहुधा आँकडान् डाउनलोड् कर्तुं च कदापि शक्नुमः।
इत्थम्। मोबाईलफोनः अस्मान् एतावता सेवां प्रदाति यत् मानवजातेः उपरि विज्ञानस्य अद्वितीयः वरदानः इति उच्यते।
मोबाईलफोनस्य एतादृशलाभानां अभावेऽपि तस्य प्रयोगस्य केचन हानिः दुष्टप्रभावाः वा सन्ति यथा -
प्रथमं, मोबाईलफोनस्य उपयोगं कुर्वन् किञ्चित् विकिरणं सृजति यत् अस्माकं स्वास्थ्ये नकारात्मकं प्रभावं पतति। इसके अधिक प्रयोग से कर्करोग, हृदयस्पन्दन, बधिरता, अर्बुद, दृष्टि विकार आदि गम्भीर रोग पैदा हो सकते हैं।
द्वितीयं, मोबाईलफोनस्य उपयोगेन जनानां कार्येषु बाधा भवति । यथा, कालस्य वा कालस्य प्राप्तेः समये समीपस्थजनानाम् ध्यानं विचलितं भवति ये कस्मिंश्चित् महत्त्वपूर्णव्यापारे व्यस्ताः भवितुम् अर्हन्ति ।
तृतीयम्, केचन जनाः जनानां कृते आह्वानं कृत्वा अथवा अनावश्यकसन्देशान् प्रेषयित्वा तस्य दुरुपयोगं कुर्वन्ति येन तेषां हानिः भवितुम् अर्हति।
पञ्चमम्, प्रतिवेदने उक्तं यत् मोबाईलफोनस्य दुरुपयोगस्य कारणेन किशोर-अपराधः वर्धमानः अस्ति।
सारांशतः, यथा अधिकांशवस्तूनाम् किञ्चित् नकारात्मकं प्रभावं भवति तथा मोबाईलफोनस्य अपि अस्ति किन्तु वयं आश्वासयितुं शक्नुमः यत् तस्य लाभाः तस्य हानिभ्यः अपेक्षया अधिकाः सन्ति।
0 Comments