पारम्परिक ऊर्जा संसाधन
ऊर्जा के पारंपरिक संसाधन
Conventional Resources of Energy
ऊर्जा इति किमपि वस्तुनः सम्पादनस्य क्षमताम् अभिप्रेतम्, भवेत् तत् किमपि चालयति, तापयति, केनचित् प्रकारेण परिवर्तयति वा । ऊर्जा विद्युत्, ध्वनिः, तापः, प्रकाशः च इत्यादिषु अनेकेषु रूपेषु विद्यते । ऊर्जायाः सर्वे संसाधनाः द्विधा वर्गीकृताः सन्ति – गतिजशक्तिः सम्भाव्यशक्तिः च ।गतिज ऊर्जा चलवस्तूनाम् ऊर्जा अस्ति, सम्भाव्य ऊर्जा तु ऊर्जा अस्ति या संगृहीता, उपयोगाय सज्जा भवति । भिन्न-भिन्न-सम्पदां कृते यत् ऊर्जां प्राप्नुमः तस्य उपयोगेन मानवजीवनं सम्भवति । ऊर्जायाः केचन संसाधनाः सन्ति ये ऊर्जायाः पारम्परिकाः स्रोताः इति उच्यन्ते यथा- सूर्यः, वायुः, काष्ठः, जलं, गोमयं इत्यादयः केचन । ते परम्परागतरूपेण (जन्मतः पीढीपर्यन्तं) प्रयोगः भवति इति कारणतः एवम् उच्यन्ते । पारम्परिक ऊर्जास्रोतानां प्रयोगः संक्षेपेण निम्नलिखितरूपेण वर्णयितुं शक्यते ।
सूर्यः एव सर्वाधिकं प्रयुक्तः पारम्परिक ऊर्जास्रोतः अस्ति । मनुष्यः काष्ठानि, सस्यानि, वस्त्राणि, आहारस्य निर्माणं इत्यादीनि सर्वाणि दिनानि कार्याणि कर्तुं स्वस्य तापं प्रकाशं च उपयुङ्क्ते।
वायुः अन्यः ऊर्जायाः स्रोतः अस्ति यः परम्परागतरूपेण उपयुज्यते । वायुना जनाभिः नौकाभिः, नदीषु समुद्रेषु च । धान्यात् चुफ्विजये वायुः अपि प्रयुज्यते । एतेभ्यः अतिरिक्तं केचन जनाः वायुम् एकस्मात् स्थानात् अन्यस्मिन् स्थाने दूरं गन्तुं साधनरूपेण उपयुञ्जते ।
काष्ठं, अङ्गारगोगोबरम् इत्यादयः पारम्परिक ऊर्जायाः अन्ये संसाधनाः सन्ति । जनाः तान् इन्धनरूपेण उपयुञ्जते तथा च शीतलदेशेषु जनाः स्वगृहेषु उष्णतां स्थापयितुं अङ्गारं दहन्ति ।
अधुना विद्युत्स्रोतानां अभावात् ऊर्जायाः पारम्परिकसंसाधनानाम् उपयोगे अधिकं बलं दीयते । एतेषां अतिरिक्तं वैज्ञानिक-विद्युत्-शक्तयः पर्यावरण-प्रदूषणं जनयन्ति इति कारणेन केचन दुष्प्रभावाः भवन्ति । दृश्यते यत् जापान, जर्मनी, फ्रान्स्, स्विट्ज़र्ल्याण्ड् इत्यादयः केचन विकसिताः देशाः पर्यावरणप्रदूषणस्य प्रवृत्तिं न्यूनीकर्तुं पारम्परिक ऊर्जास्रोतानां उपयोगस्य पक्षे कानूनानि पारितवन्तः
परन्तु पारम्परिक ऊर्जास्रोतानां उपयोगस्य लाभस्य विषये जनाः न अवगताः सन्ति । एतेषां पारम्परिक ऊर्जास्रोतानां उपयोगं लोकप्रियं कर्तुं सर्वकारः आवश्यकानि पदानि स्वीकुर्वितुं शक्नोति।
0 Comments