काजिरंगा राष्ट्रिय निकुञ्ज
काजीरंगा राष्ट्रीय उद्यान
Kaziranga National Park


विश्वविरासतां कृते स्थलं काजीरङ्गाराष्ट्रियनिकुञ्जं गोलाघाटं, नागावं च, असमस्य जिल्हेषु स्थितम् अस्ति । अस्य भूभागः ४३० वर्गकिलोमीटर् अस्ति । काजीरङ्गस्य समीपस्थं नगरं जोरहाट्, तेजपुरम् अस्ति । १९०५ तमे वर्षे भारतसर्वकारेण राष्ट्रियनिकुञ्जत्वेन घोषितम् अस्ति ।एकशृङ्गगण्डानां कृते विशेषतया प्रसिद्धम् अस्ति । अस्मिन् उद्याने विश्वस्य एकशृङ्गगण्डानां द्वितीयतृतीयभागः अस्ति । ‘काजिरङ्ग’ पद ‘काजिर-अ-रङ्ग’ से ‘काजिर-अ-रंग’ शब्द से निष्पन्न है जिसका अर्थ है ‘काजीर का ग्राम’।

एकस्याः लोकप्रियपरम्परागतप्रत्ययानुसारं एकदा काजिरङ्गस्य स्थानीयतायां काजिरनामकायाः करबीमहिलायाः शासनं भवति स्म तथा च तस्याः नामधेयेन तया शासितं क्षेत्रं काजिरङ्गेन आह्वयति स्म ।

काजिरङ्गस्य शय्याद्वारेण द्वे नद्यौ- डिफू वेङ्गरा च अनेकाः धाराः पूर्वतः पश्चिमं यावत् प्रवहन्ति स्म। तस्य मृत्तिका उर्वरं कृतं ब्रह्मपुत्रपङ्केन महाबलम् ।। काजिरङ्गा-नगरं बहुमूल्यानां वन्यजीवानां, पक्षिणां, वृक्षाणां च निवासस्थानम् अस्ति । कुलक्षेत्रस्य २८ प्रतिशतं विविधवृक्षैः, ६६ प्रतिशतं तृणभूमिः, ६ प्रतिशतं दलदलक्षेत्रेण च आच्छादितम् अस्ति ।

अस्य वृक्षाणां मध्ये शाल्, शिशु, कपास, जामु, अजर, कबाई, सुनरु, सागौन इत्यादयः बहवः सन्ति । अस्य पशूनां मध्ये गैण्डः, महिषः, गजः, मृगः, वानरः, शूकरः, बिडालः, गीददः, तेन्दवः इत्यादयः सन्ति ।अत्र उद्यानं बहुविधैः पक्षिभिः परिपूर्णम् अस्ति येषु कुक्कुट-बक-गृध्र-हंस-रेन्-इत्यादीनां उल्लेखः भवितुं शक्नोति , काकः, कपोतः, बुलबुलः, शुकः, पतङ्गः, बगुलाः राजमत्स्यः इत्यादयः ।

काजिरङ्गा इदानीं शिकारीणां आतङ्कस्य सामनां कुर्वन् आसीत्। प्रतिवर्षं तस्य शृङ्गस्य कारणेन शिकारी बहवः गैण्डाः शिकारिताः सन्ति, तस्य दन्तानाम् कारणेन बहवः गजाः मारिताः भवन्ति। अन्यत् त्रासः अस्य उद्यानस्य सम्मुखीभूतः अस्ति यत् तस्य वृक्षाणां कटनं, जनसंख्याविस्फोटस्य कारणेन वनानां कटनं च अस्ति । प्रतिवर्षं उद्यानस्य अनेके एकर् भूमिः वनानां कटनं कृत्वा निराश्रयजनैः नियमस्य अवहेलना कृता अस्ति । एतेषां अतिरिक्तं महाप्रलयः अनेकपक्षिणां पशूनां च प्राणान् हरणस्य अतिरिक्तं प्रतिवर्षं उद्यानस्य महतीं क्षरणं कुर्वन् अस्ति ।

काजीरङ्गराष्ट्रियनिकुञ्जस्य परिपालनं असमद्वारा सर्वकारेण क्रियते । परन्तु समये समये भारतसर्वकारः तस्य संरक्षणाय विकासाय च आर्थिकसहायतां सुझावान् च ददाति । अस्य परिपालनाय आधुनिकसुविधायुक्तं विशेषं वनबलम् अस्ति ।

काजिरङ्गा इदानीं विश्वविरासतां विद्यते तथा च अन्यराज्येभ्यः अपि च विदेशेभ्यः अपि बहवः पर्यटकाः असमम् आगत्य वन्यजीवानां विशेषतः विश्वप्रसिद्धानां एकशृङ्गगण्डानां प्राकृतिकसौन्दर्यस्य च आनन्दं लभन्ते। सम्पूर्णं काजिरङ्गं द्रष्टुं विभागीयः गजः, काराः, नौकाः इत्यादयः सन्ति कोहेरानगरे पर्यटकानां कृते सरायः अस्ति । प्रतिवर्षं असमसर्वकारः काजिरङ्गराष्ट्रियनिकुञ्जात् बहुधा रॉयल्टी-रूप्यकाणि अर्जयति स्म ।

काजिरङ्गं केवलं वनं वा उद्यानं वा न अपितु जैवविविधतायाः संसाधनम् अपि अस्ति । असमस्य जनाः अपि च भारतस्य जनाः तस्य गर्वम् अनुभवन्ति। अस्माभिः एतस्य विश्वधरोहरस्य रक्षणं शिकारीणां, तस्कराणां, अवैधप्रवेशकानां च हस्तात् कर्तव्यं तथा च एतत् यथार्थरूपेण आनेतुं स्थानीयजनाः सर्वकारेण सह सहकार्यं कुर्वन्तु |.