कथं मया मम अन्तिमः ग्रीष्मकालीन अवकाशः व्यतीतः
मैंने अपनी पिछली गर्मी की छुट्टी कैसे बिताई
How I Spent My Last Summer Vacation
छात्राणां सामान्यतया अवकाशदिनानां कृते महती दुर्बलता भवति। यथा ग्रीष्मकालीन अवकाशः सर्वेषां अवकाशदिनानां कालखण्डे विशालः दीर्घः च भवति अतः छात्राः अतीव उत्सुकतापूर्वकं तस्य आगमनस्य प्रतीक्षां कुर्वन्ति एव। प्रतिवर्षम् अस्माकं ग्रीष्मकालीन अवकाशः सामान्यतया १ जुलै दिनाङ्के पतति तथा च मासस्य ३१ दिनाङ्कपर्यन्तं भवति। गतग्रीष्मकालीनावकाशे मया मम सामान्यं दैनन्दिनकार्यक्रमं स्थगयित्वा मासं सार्थकरूपेण व्यतीतुं विशेषं दिनचर्या कृता आसीत् यथा निम्नलिखितम्।
अहं प्रायः प्रातःकाले एव उत्थाय पल्लह-नद्याः तटे दीर्घं प्रातःकाले भ्रमणं कृतवान् । प्रातःकाले भ्रमणं प्रायः अर्धघण्टां यावत् अभवत् ततः गृहं प्रत्यागत्य अहं हस्तं मुखं च प्रक्षालितवान्। ततः अहं प्रातःभोजनं गृहीत्वा पुस्तकानि पठितुं उपविष्टवान्। यतो हि अहं गणितशास्त्रे दुर्बलः अस्मि अतः अहं गणितस्य अध्ययने द्वौ घण्टाभ्यः अधिकं व्यतीतवान् तथा च १० वादने, अहं स्नानं कृतवान् तथा च भोजनं कृत्वा, दूरदर्शने १२ वादनपर्यन्तं केचन शैक्षिककार्यक्रमाः दृष्टवान्। तदनन्तरं अहं वा केचन गृहकार्यं कृतवान् अथवा द्वौ घण्टां यावत् क्षेत्रे पितुः साहाय्यं कृतवान् ।
अपराह्णे ३ वादनात् पुनः मम पुस्तकानि विशेषतः आङ्ग्लभाषा विज्ञानं च पठितुं उपविष्टवान् । कदाचित् अहं मम विद्यालयस्य पाठ्यक्रमस्य अतिरिक्तं कानिचन पुस्तकानि पठामि। अहं सायं ५ वादनपर्यन्तं अध्ययने व्यस्तः अभवम्। ततः अहं मित्रैः सह क्रिकेट् क्रीडितुं क्षेत्रं गतः। कदाचित् अहं बैडमिण्टन् अपि क्रीडन् आसीत्।
अहं सूर्यास्तस्य पूर्वमेव गृहं प्रत्यागत्य हस्तं मुखं च प्रक्षाल्य पित्रा सह ईश्वरं प्रार्थितवान् ततः एकं गिलासं जलं गृहीत्वा मम पुस्तकानि अध्ययनं कर्तुं उपविष्टवान्। अहं १० वादनपर्यन्तं अध्ययनं निरन्तरं कृतवान् । अध्ययनं समाप्तं कृत्वा अहं सुपर गृहीत्वा प्रायः एकघण्टां यावत् दूरदर्शने वैज्ञानिकचैनेल् विशेषतः नेशनल् जियोग्राफी इति पश्यन् आसीत्। प्रायः ११ वादने अहं शय्यायां पतित्वा सुनिद्रां प्राप्तवान् ।
परन्तु प्रत्येकं शनिवासरे रविवासरे च अहं उपर्युक्तं दिनचर्याम् अनुसृत्य न कृतवान्। प्रतिशनिवासरे प्रातःकाले अहं मम सङ्गीतविद्यालये अध्ययनं करोमि स्म। अस्माकं सङ्गीतपाठः सायं १० वादनपर्यन्तं अचलत्। तदनन्तरं सम्पूर्णं मध्याह्नकालं यावत् अहं गृहकार्यं कर्तुं व्यस्तः आसम् । सायंकाले अहं ग्रामपुस्तकालयं गत्वा सामान्यज्ञानविषये पत्रिकाः, वृत्तपत्राणि, पुस्तकानि च पठितवान्। कदाचित् अहं मम लघुभगिन्या सह भ्रात्रा च सह क्रीडन् आसीत्।
१५ जुलै दिनाङ्के अहं मम मातुः सह मम मातृपितामहस्य गृहं गतः यत् अस्माकं गृहात् प्रायः दशकिलोमीटर् दूरे अस्ति । तत्र वयं पञ्चदिनानि व्यतीताः। मम पितामही अस्मान् कुक्कुटमांसस्य अतिरिक्तं तण्डुलानि, समतलतण्डुलानि, लड्डोः, केकः इत्यादीनि स्वादिष्टानि खाद्यपदार्थानि किञ्चित् विविधानि पोषयति स्म
एवं अहं अन्तिमं ग्रीष्मकालीनावकाशं व्यतीतवान्, दिवसान् पूर्णतया आनन्दितवान् च।
0 Comments