शारीरिक व्यायाम
Physical Exercise

शारीरिकव्यायामः अस्माकं शरीरस्य सक्रियं स्वस्थं च स्थापयितुं शरीरस्य गतिं वा अस्माकं शरीरस्य अङ्गानाम् उपयोगं वा निर्दिशति । अन्येषु शब्देषु, शारीरिकव्यायामः सुस्वास्थ्यार्थं नियमितरूपेण अनुसृतः क्रियाकलापः इति वक्तुं शक्यते । पादचालनं, सवारीं, तरणं, धावनं, क्रीडा इत्यादयः केचन प्रकाराः उत्तमशारीरिकव्यायामस्य सन्ति।

व्यायामस्य महत् मूल्यम् अस्ति। अस्माकं स्वास्थ्यं वर्धयति। अस्माकं शरीरं ध्वनिं, दृढं, सक्रियं च करोति । शारीरिकव्यायामस्य अस्माकं शरीरे मनसि च उत्तमः प्रभावः भवति। उच्यते-‘आरोग्यं धनम्’ इति शब्दशरीरे युक्तं मनः सुखदं भवति । ये शारीरिकव्यायामम् अवहेलयन्ति ते मनसः, आरोग्यस्य च दुर्बलाः भवन्ति । दुर्बलस्वास्थ्यस्य पुरुषः जीवने दुःखं प्राप्नोति। बहुभिः व्याधिभिः आक्रान्तः भवति ।

अत्र बहवः जनाः सन्ति ये शारीरिकव्यायामं न स्वीकुर्वन्ति जीवने बहु दुःखं प्राप्नुवन्ति वर्धन्ते। छात्राः स्वस्वास्थ्यस्य विषये अतीव सावधानाः भवेयुः। व्यायामे व्यतीतः समयः कदापि न व्ययः भवति इति ते स्मर्तव्याः । क्रीडाक्रीडासु च ते भागं गृह्णीयुः। आरोग्यम् सर्वसुख-आनन्द-प्रदम् । यदि वयं स्वास्थ्यं नष्टं कुर्मः तर्हि जीवने बहुमूल्यं धनं नष्टं भवति।

व्यायामस्य अनेकानि रूपाणि सन्ति । व्यायामस्य तु सर्वे रूपाणि सर्वेषां कृते न युक्ताः। बलवन्तः पुरुषाः प्रायः सर्वाणि व्यायामानि ग्रहीतुं शक्नुवन्ति परन्तु दुर्बलाः वृद्धाः च तत् कर्तुं न शक्नुवन्ति। सर्वेषु व्यायामेषु नियमितरूपेण न्यूनातिन्यूनं त्रीणि किलोमीटर् यावत् पादचालनं उत्तमः व्यायामः इति मन्यते ।

अस्माकं शरीरं मनः च स्वस्थं, सक्रियं, दृढं, योग्यं च स्थापयितुं शारीरिकव्यायामस्य विकल्पः नास्ति।