कल्पना चावला
Kalpana Chawla
कल्पना चावला (१९६२ – २००३) अमेरिकी अन्तरिक्षयात्री आसीत् तथा अन्तरिक्षे भारतीयमूलस्य प्रथमा महिला आसीत् ।
कल्पना चावला का जन्म 17 मार्च 1962 को हुआ था।बनारसी लाल चावला पिता तथा ज्योति चावला माता आसीत् । बाल्ये कल्पना विमानचित्रं रचयितुं रोचते स्म । चण्डीगढस्य पञ्जाब-इञ्जिनीयरिङ्ग-महाविद्यालयात् एरोनॉटिकल्-इञ्जिनीयरिङ्ग-विषये अभियांत्रिकी-स्नातकपदवीं प्राप्त्वा १९८२ तमे वर्षे अमेरिका-देशं गता यत्र १९८४ तमे वर्षे टेक्सास्-विश्वविद्यालयात् एरोस्पेस्-इञ्जिनीयरिङ्ग-विषये विज्ञानस्नातकोत्तरपदवीं प्राप्तवती ।१९८३ तमे वर्षे सा जीन् पियरे इत्यनेन सह विवाहं कृतवती हैरिसनः ।
१९८८ तमे वर्षे सा नासा-संस्थायां कार्यं कर्तुं आरब्धा, यत्र सा ऊर्ध्वाधर-अथवा लघु-उत्कर्षण-अवरोहण-अवधारणानां विषये कम्प्यूटेशनल्-फ्लुइड्-गतिविज्ञान-संशोधनं कृतवती । तस्याः प्रथमं अन्तरिक्ष-अभियानं १९९७ तमे वर्षे नवम्बर्-मासस्य १९ दिनाङ्के आरब्धम्, यत् स्पेस-शटल-कोलम्बिया-विमानं STS-87 इति विमानं उड्डीय षड्-अन्तरिक्षयात्री-दलस्य भागः आसीत् । चावला प्रथमा भारतीयजन्मनी महिला तथा अन्तरिक्षे उड्डयनं कृतवती द्वितीया भारतीयः व्यक्तिः आसीत् । प्रथमे अभियाने चावला पृथिव्याः २५२ कक्षासु १०.४ मिलियनमाइलपर्यन्तं यात्रां कृतवती, अन्तरिक्षे ३७२ घण्टाभ्यः अधिकं (१५ दिवसाः १२ घण्टाः च) लॉगं कृतवती
२००० तमे वर्षे एसटीएस-१०७ इत्यस्य चालकदलस्य भागत्वेन चावला द्वितीयविमानस्य चयनं कृतवती तथा च सा तस्य सहकारिभिः सह पृथिवी-अन्तरिक्ष-विज्ञानस्य अध्ययनं कृत्वा प्रायः ८० प्रयोगान् कृतवती कोलम्बिया-देशस्य २८ तमे मिशनस्य STS-107 इत्यस्य प्रक्षेपणस्य समये शटलस्य फेन-प्रवाहात् अल्पं क्षतिः अभवत्, परन्तु नासा-प्रबन्धकाः अन्वेषण-तर्कं सीमितं कृतवन्तः यत् यदि तस्याः पुष्टिः कृता स्यात् तर्हि चालकदलः समस्यां निवारयितुं न शक्नोति स्म यदा कोलम्बिया पुनः पृथिव्याः वायुमण्डले प्रविष्टवान् तदा क्षतिः उष्णवायुमण्डलीयवायुः प्रविश्य आन्तरिकपक्षसंरचनायाः नाशं कर्तुं शक्नोति स्म, येन अन्तरिक्षयानं अस्थिरं भूत्वा विच्छिन्नं जातम्
२००३ तमे वर्षे फेब्रुवरी-मासस्य १ दिनाङ्के स्पेस-शटल-कोलम्बिया-आपदायाम् कल्पनायाः मृत्युः अभवत् यदा पृथिव्याः वायुमण्डले पुनः प्रवेशस्य समये कोलम्बिया-नौका टेक्सास्-उपरि विघटितः अभवत् । आपदा कल्पना चावला सह सप्त चालकदलस्य सर्वेषां मृत्योः कारणं जातम्। चावला इत्यस्य अवशेषाः शेषैः चालकदलस्य सदस्यैः सह चिह्निताः, तेषां दाहसंस्कारं कृत्वा यूटा-नगरस्य राष्ट्रियनिकुञ्जे प्रकीर्णं कृतम् ।
अन्वयः - कल्पना चावला यद्यपि युवावस्थायां मृता आसीत् तथापि भारतीयमूलस्य सफला महिला अन्तरिक्षयात्री भवितुं किंवदन्तीं त्यक्तवती आसीत् । अस्माकं युवानां पीढी तस्याः जीवनेन प्रेरिता भवेत्।
0 Comments