अनुशासनम्
अनुशासन
Discipline
अनुशासनं केषाञ्चन नियमविधानानाम् अनुसारं कार्यं कर्तुं प्रशिक्षणं भवति। अधिकारस्य आदेशस्य पूर्णतया आज्ञापालनं बोधयति । जीवनस्य प्रत्येकस्मिन् क्षेत्रे अनुशासनं अनिवार्यम् अस्ति।
अनुशासनस्य प्रशिक्षणं गृहे एव आरभ्यते। शान्तिं, व्यवस्थां, सुखं च स्थापयितुं कुटुम्बस्य प्रत्येकं सदस्यः परिवारस्य प्रमुखस्य आज्ञापालनं अवश्यं करोति ।
विद्यालये अनुशासनस्य महत्त्वं महत् भवति । छात्राः स्वशिक्षकाणां विद्यालयस्य नियमविधानानाञ्च पालनम् अवश्यं कुर्वन्ति। अन्यथा न कोऽपि शिक्षा सम्भवति।
क्रीडाङ्गणे प्रत्येकं क्रीडकः कप्तानस्य आज्ञापालनं अवश्यं करोति । खिलाडयः प्राधिकरणेन आरोपिताः केचन नियमाः, विनियमाः च अवश्यं पालयितुम् अर्हन्ति । यदि कश्चित् कप्तानस्य आदेशस्य अवज्ञां करोति तर्हि सफलता असम्भवम्।
सेना इव अनुशासनं न कुत्रापि आवश्यकम्। अनुशासनरहितं सेना न सेना, अव्यवस्थितं जनसमूहम् । “कुरु वा म्रियतु वा”- इति सेनायां आदर्शवाक्यम् । सैनिकैः स्वसेनापतानां आज्ञां निर्विरोधं कर्तव्यम् ।
जीवनस्य प्रत्येकस्मिन् क्षेत्रे सफलतायाः कुञ्जी अनुशासनम् अस्ति। अन्येषां सर्वेषां गुणानां मूलं मानवजीवनशोभनम् ।
0 Comments