मम शौकः
मेरा शौक
My Hobby

शौकः स्वस्य अवकाशसमये प्रियं कार्यं इत्यर्थः । अस्माकं मनः हुम्ड्रम दैनन्दिनजीवनात् विमुखीकर्तुं साधनम् अस्ति। शौकः व्यक्तितः व्यक्तिं भिन्नः भवति। मम एकः शौकः अपि अस्ति सः उद्यानकार्यम् अस्ति।

अहं वृक्षाणां प्रेमी अस्मि। अतः मया उद्यानकार्यं मम शौकरूपेण चितम्। अस्माकं विशालं बाह्यप्राङ्गणं अस्ति। प्राङ्गणं मया चतुर्धा विभक्तम् । भूखण्डस्य उत्तरदिशि परितः केचन काष्ठवृक्षाः मया रोपिताः । भूखण्डस्य अग्रभागे अहं विविधानि ऋतुपुष्पाणि रोपयामि । द्वितीये भागे शाकं रोपयामि तृतीये भागे च तरुणवृक्षान् रोपयामि, पोषयामि च ।

प्रतिदिनं सायं विद्यालयात् आगत्य अहं प्रायः एकघण्टां यावत् स्तनपानं कृत्वा मम उद्यानं पश्यन् व्यतीतवान्। मम अनुज भगिनी बहुधा मम साहाय्यं करोति। मम उद्यानं अस्माकं कृते आवश्यकानि शाकानि प्रदाति। वयं विपण्यां अतिरिक्तं उत्पादनं विक्रयामः तथा च वयं किञ्चित् अतिरिक्तं धनं अर्जयामः।

अहं प्रतिदिनं प्रातःकाले उद्याने भ्रमणं करोमि। वाते नृत्यन्तं प्रफुल्लितं पुष्पं दृष्ट्वा हृदयं हर्षेण प्लवते । एवं उद्यानं मम मनोरञ्जनस्य उत्तमं साधनम् अस्ति। अहं कामये यत् सर्वे उद्यानकार्यं स्वस्य शौकरूपेण गृह्णीयुः।