मित्रता
दोस्ती
Friendship
मैत्री द्वयोः व्यक्तियोः परस्परं सुखदुःखभाग्यदुर्भाग्यभागिनः आत्मीयता अस्ति । अन्येषु शब्देषु, मैत्री एकस्य अन्यस्य प्रति स्नेहसङ्गः इति वक्तव्यम् ।
मित्राणि द्विविधानि- मिथ्यामित्रं सत्मित्रं च। मिथ्या मित्राणि ते एव अस्माकं आनन्दभाग्यभागिनः सन्ति। दुःखेषु दुर्गतिषु च नो त्यजन्ति । ते निष्पक्ष-मौसम-मित्राः सन्ति। अपरं तु सत्मित्रं यः सुखदुःखयोः समानरूपेण भागं करोति । न त्यजति कदाचन दुर्गतिकाले ।। सच्चा मैत्री परस्परस्य भावनां, इच्छां च ज्ञात्वा अवगन्तुं च अर्हति । सुभाषितम् “आवश्यकं मित्रं खलु मित्रम्” इति ।
मनुष्यः सामाजिकः पशुः अस्ति। तस्य वृत्तयः परसङ्गतिं स्पृहन्ति। परन्तु यदा कश्चन सच्चा मित्रस्य चयनं प्राप्तुं च सफलः भवति तदा तत् आशीर्वादः भवति। जीवने अस्य बहु मूल्यम् अस्ति यथा- मैत्री उदात्तगुणविकासे सहायकं भवति। अस्माकं सहिष्णुता, सहानुभूतिः, स्नेहः च विकसितः भवति। मित्राय हृदयं नग्नं कर्तुं शक्यते । सत्याः मित्राणि परस्परं निष्कपटाः सन्ति, ते परस्परं सफलतां कामयन्ति । एकः कविः वदति-
“समाजः, मैत्री च प्रेम च
दिव्यतया मनुष्ये प्रदत्तम्” इति ।
सच्चा मैत्री जीवने आशीर्वादः भवति । जीवने सुखी भवितुम् अस्माकं मित्राणि भवेयुः। परन्तु मित्राणां चयनं कर्तुं अस्माभिः अतीव सावधानता अवश्यं भवितव्या। सत्यमित्रः अन्धकारे प्रकाशः भवति। सः मार्गदर्शनं करोति, प्रोत्साहयति, जीवति च करोति, जीवनपर्यन्तं मित्रस्य शुभचिन्तकः एव तिष्ठति ।
0 Comments