मम विद्यालयस्य पुस्तकालयः
मेरे विद्यालय का पुस्तकालय 
My School Library


पुस्तकालयः एकः कक्षः अथवा भवनः अस्ति यत्र विभिन्नविषयेषु पुस्तकानि अध्ययनार्थं स्थापितानि भवन्ति। पुस्तकालयः एकः आवश्यकः शर्तः अस्ति यस्य विना विद्यालयः कदापि सम्यक् विद्यालयः न भवितुम् अर्हति। अस्माकं विद्यालये विशालः पुस्तकालयः अस्ति।

अस्माकं विद्यालयस्य पुस्तकालयः शिक्षकसामान्यकक्षस्य समीपे अस्ति। इदं प्रायः सर्वाणि आधुनिकवैज्ञानिकसुविधानि विद्यमानं विशालं कक्षम् अस्ति । अस्माकं विद्यालयस्य एकः वरिष्ठः शिक्षकः पुस्तकालयस्य प्रभारी अस्ति। अस्माकं पुस्तकालयस्य प्रबन्धनार्थं केचन कठिनाः द्रुततराः च नियमाः सन्ति।

अस्माकं पुस्तकालये दशसहस्राधिकानि पुस्तकानि सन्ति। विद्यालयपुस्तकानां अतिरिक्तं मानवज्ञानस्य विभिन्नशाखानां विषये बहवः पुस्तकानि सन्ति । विद्यालयाधिकारी पुस्तकालये अस्माकं अध्ययनार्थं पत्रपत्रिकाः, पत्रिकाः च प्रदाति। पुस्तकानि पञ्चदशदिनानि यावत् निर्गच्छन्ति। अस्माकं पुस्तकालयप्राधिकरणं एकस्मिन् समये दरिद्रछात्रेभ्यः पञ्च पुस्तकानि ऋणं ददाति। अहम् अस्माकं पुस्तकालयस्य नियमितपाठकः अस्मि। अहं पुस्तकालये साहित्यपत्रिकाः पठन् अवकाशसमयान् यापयामि।

अस्माकं पुस्तकालयः १९७१ तमे वर्षे स्थापनात् आरभ्य छात्राणां सेवां कुर्वन् अस्ति तथा च ज्ञानस्य प्रज्ञायाः च प्रसारणे स्वभूमिकां निर्वहति।