नित्यजीवने विज्ञानम्
दैनिक जीवन में विज्ञान
Science in Everyday Life
कस्यचित् वस्तुनः व्यवस्थित एवं विश्लेषणात्मक ज्ञानशास्त्र इति ।आधुनिकयुगं विज्ञानस्य युगम् अस्ति यत् अस्माकं दैनन्दिनजीवनस्य प्रत्येकं क्षेत्रं प्रभावितवान् अस्ति। विज्ञानस्य आविष्कारैः अस्माकं जीवनं अधिकं सुरक्षितं, सुलभं, आरामदायकं च कृतम् अस्ति ।
विज्ञानेन विश्वे परिवहनव्यवस्थायाः पूर्णतया परिवर्तनं कृतम् अस्ति । अधुना अस्माकं समीपे मोटर-काराः, विमानं, विद्युत्, दूरभाषः, मोबाईल-फोनः, तार-चित्रम्, रेडियो, दूरदर्शनम् इत्यादयः सन्ति येन आधुनिक-जगतः परिवहन-सञ्चार-व्यवस्थाः त्वरिताः अभवन् ।
चिकित्साविज्ञानक्षेत्रे विज्ञानस्य दानं अपारम् अस्ति। अधुना प्रायः प्रत्येकं रोगः विज्ञानस्य प्रयोगात् चिकित्सायाः उपायस्य च विषयः अस्ति । अस्माकं शरीरस्य परीक्षणार्थं एक्स-रे, जेरोक्स, अल्ट्रा-साउण्ड् इत्यादीनि बहवः यन्त्राणि सन्ति । एवं विज्ञानेन अस्माकं आयुः दीर्घतरः सुखदः च कृतः।
विज्ञानं आधुनिकपुरुषस्य निष्ठावान् सेवकः इति वक्तुं शक्यते। अलार्मघटिका तं यस्मिन् घण्टे रोचते तस्मिन् समये जागृयति। विद्युत्-अवकाशः तस्य भोजनं सज्जीकरोति। पाककः तस्य भोजनं पचति। दूरदर्शनम्, रेडियो, अन्तर्जालम् इत्यादयः तस्मै नित्यं वार्ताम् सूचनां च ददति।
विज्ञानस्य प्रयोगेण विश्वस्य रहस्यं ज्ञातुं प्रकाशयितुं च भवति। विज्ञानस्य माध्यमेन वैज्ञानिकाः दूरस्थग्रहेभ्यः रॉकेट् प्रेषयितुं समर्थाः अभवन् ।
विज्ञानेन अस्माकं जीवनं अधिकाधिकं सुखदं कृतम् इति न संशयः । परन्तु एतेन अस्माकं जीवनं जटिलं कृत्रिमं च कृतम्। परन्तु तस्य प्रयोगस्य लाभः तस्य दुष्टात् अधिकं भवति।
0 Comments