विज्ञान एवं मानव जाति
विज्ञान और मानव जाति
Science and Mankind


कस्यचित् वस्तुनः व्यवस्थित एवं विश्लेषणात्मक ज्ञानशास्त्र इति ।मानवजातेः प्रथमं व्यवस्थितं विशेषं च ज्ञानं अग्निप्रयोगः, द्वौ चकमकखण्डौ एकत्र मर्दयित्वा अग्निस्य उत्पादनं च आसीत् । एतेन मानवजीवनविषये विज्ञानस्य आरम्भः आसीत् । परन्तु कालान्तरेण मानवजातिः व्यवस्थिताध्ययनद्वारा विषयेषु एतावत् ज्ञानं प्राप्तवती यत् अस्माकं दैनन्दिनजीवनं सुलभतरं आरामदायकं च कर्तुं अनेकानि वस्तूनि आविष्कृत्य आविष्कृत्य अनेकानि रहस्यानि प्रकाशितानि। लघु फव्वारा पेनतः आरभ्य कृत्रिम उपग्रहपर्यन्तं विज्ञानेन एतावन्तः विषयाः योगदानं कृतम् यत् विज्ञानस्य योगदानं विना मानवजातेः दैनन्दिनजीवनं कल्पनातः परम् अस्ति।

रात्रौ गभीरं निद्रां कृत्वा वयं प्रातः उत्थाय एकं ब्रशं किञ्चित् पेस्टं च गृहीत्वा दन्तमुखस्य शोधनं कुर्मः। ब्रशः, पेस्टः, जलस्य नलः अपि विज्ञानस्य योगदानम् अस्ति ।

द्वितीयं प्रातःकाले हस्तमुखप्रक्षालनं कृत्वा वयं प्रातःभोजनं ग्रहीतुं उपविशन्ति। वयं चायं, केकं, रोटी, बिस्कुटं वा अन्यत् किमपि गृह्णामः। सर्वाणि वस्तूनि, थाली च चम्मचम् अपि विज्ञानस्य योगदानम् अस्ति।

तृतीयम् एकः कालः आसीत् यदा मनुष्याः वृक्षवल्कं पशुचर्मं च वस्त्ररूपेण उपयुज्यन्ते स्म । परन्तु अद्यत्वे पुरुषाः तादृशेषु स्थूलवस्तूनाम् आश्रिताः न भवन्ति तथा च तादृशवस्तूनाम् स्थाने वयं साधारणं, स्वच्छं, मखमलं च वस्त्रं धारयामः ये विज्ञानस्य आविष्काराः सन्ति।

चतुर्थं, अस्माकं जीवने यः विज्ञानस्य उपयोगः प्रभावितः अस्ति सः इति अस्ति। अधुना वयं यत् ज्ञानं प्राप्नुमः तत् पुस्तकमुद्रणद्वारा एव भवति। केवलं पञ्चशतवर्षपूर्वं इच्छया पुस्तकं प्राप्तुं अतीव कष्टप्रदः प्रयासः आसीत् । परन्तु अद्यत्वे मुद्रणयन्त्रस्य आविष्कारात् पुस्तकस्य सहस्रप्रतिः अस्माकं कृते किमपि कष्टं विना भवितुं शक्यते।

पञ्चमम्, कृषिक्षेत्रे विज्ञानेन बहवः योगदानाः कृताः येषां कृते अद्यत्वे अस्माकं खाद्यपदार्थानां पूर्तये बहूनां वस्तूनाम् उत्पादनं सम्भवं जातम् |.

षष्ठं, मनोरञ्जन-विनोद-क्षेत्रे विज्ञानं बहुविधं योगदानं कृतवान् यथा- रेडियो, दूरदर्शनं, दूरभाषः, मोबाईल-फोनः, कम्प्यूटर इत्यादयः।

एवं अस्माकं जीवनस्य प्रत्येकस्मिन् क्षेत्रे वयं विज्ञानस्य योगदानेन निमग्नाः स्मः तथा च एतत् प्रतीयते यत् विज्ञानस्य आविष्कारः न भवति इति वस्तु कदापि न प्राप्नुमः। विज्ञानेन अस्माकं दैनन्दिनजीवने एतावत् प्रभावः कृतः यत् विज्ञानं अस्माकं देवत्वेन धन्यवादं दातुं शक्नोति। किन्तु तादृशी कल्पना मूर्खता यतः किमपि किमपि अतिशयेन दुष्टम् अस्ति। विज्ञानस्य अतिशयेन आश्रयः मानवजातिं निष्फलं सहचरं कर्तुं गच्छति इति भाति।

अन्ते एतत् वक्तुं शक्यते यत् यदि वयं विज्ञानस्य अल्पं उपयोगं कुर्मः, अन्तःकरणेन च तदा अस्माकं जीवनं अधिकाधिकं आरामदायकं, सुलभं, सार्थकं च भविष्यति ततः अस्माकं इष्टा शान्तिः अस्माकं हस्ते भविष्यति।