विज्ञान : इसके दुष्प्रभाव
विज्ञान: इसके बुरे प्रभाव
Science: Its Bad Effects
आधुनिकजगत् विज्ञानजगत् इति आह्वयते यतः आधुनिकजगत् एतावत् प्रभावितं कृतवान् यत् मानवसमाजस्य निवसन् कोऽपि मनुष्यः विज्ञानस्य सहायकं विना क्षणं जीवितुं न शक्नोति। प्रातःकालात् सायं यावत् वयं यत् किमपि सम्पादयामः, उपयुञ्ज्महे च, रात्रौ येषु वस्तूनि अपि वयं निद्रामहे, तत् सर्वं विज्ञानस्य योगदानम् एव। एवं विज्ञानम् अस्माकं जीवनस्य प्रत्येकेन क्षेत्रेण सह सम्बद्धम् अस्ति। एतदतिरिक्तं विज्ञानं युद्धं प्रभावितं कर्तुं न पतितम् यत् राष्ट्राणि परस्परं विरुद्धं कुर्वन्ति। यद्यपि युद्धस्य प्रायः सर्वे वैज्ञानिकसाधनाः गतशताब्दद्वये आविष्कृताः सन्ति तथापि विज्ञानं मानवजातेः रक्तं चूषयितुं युद्धप्रियेन उग्रसिंहेन सह सम्बद्धम् अस्ति युद्धेषु ये वस्तूनि, औजाराणि च प्रयुज्यन्ते ते सन्ति बन्दूकाः, तोपाः, टङ्काः, क्षेपणास्त्राणि, परमाणुबम्बः, हाइड्रोजनबम्बः, घातकवायुः इत्यादयः ।
अत्यन्तं प्राचीनकाले वयं सिराकुस-राजस्य हिरो-नगरस्य रोम-जनानाम् च युद्धे विज्ञानस्य उपयोगं पश्यामः । तेषां युद्धकाले आर्किमिडीजः वैज्ञानिकः राज्ञः वीरस्य अनुरोधेन केचन वैज्ञानिकसाधनानाम् आविष्कारं कृतवान् आसीत् । अन्येषु केषुचित् विषयेषु सः एकं विशेषप्रकारस्य दर्पणस्य आविष्कारं कृतवान् येन राजा हिरो रोमनानां सर्वाणि युद्धपोतानि नाशितवान् ।
कुरुक्षेत्रयुद्धे द्वितीयेन पाण्डवभीमेन क्लब इति एकप्रकारस्य साधनस्य उपयोगः कृतः आसीत् यस्मात् तेन प्रहारं कृत्वा विस्फोटकः अग्निः निर्गच्छति स्म । आधुनिकयुगे भीमगदा आधुनिकहस्तबम्बसमतुल्यम् अस्ति ।
मध्ययुगे लियोनार्दो दा विन्ची, गैलिलियो इत्यादयः वैज्ञानिकाः विज्ञानक्षेत्रे योगदानस्य कारणेन क्रमशः मिलानस्य ड्यूकेन, टस्कण्डी-नगरस्य ड्यूकेन च सर्वकारीयसेवासु नियोजिताः आसन् एवं फ्रांसीसीक्रान्तिकाले रसायनशास्त्रज्ञः लावोइसियरः विस्फोटकसामग्रीनिर्माणं कर्तुं बाध्यः अभवत् । एतादृशेभ्यः प्रसङ्गेभ्यः वयं पश्यामः यत् युद्धे वैज्ञानिकसाधनानाम् उपयोगाय राजानः राजनैतिकनेतारः अपि वैज्ञानिकान् संरक्षणं दत्तवन्तः ।
परन्तु विज्ञानस्य वैज्ञानिक आविष्कारस्य च प्रथमः व्यवस्थितः उपयोगः १८५४ तमे वर्षे क्रीमिया-युद्धे कृतः, तस्य उपयोगः च अभवत् ।तस्मिन् वर्षे ब्रिटिशसैनिकाः युद्धे उपयोगाय रेलमार्गस्य निर्माणं कृतवन्तः
भारते पाणिपतयुद्धे मुगलसम्राट् बाबरः स्वशत्रु इब्राहिम लोदी इत्यस्य विरुद्धं तोपानां प्रयोगं कृतवान् ।
विंशतिशतकस्य कालखण्डे विश्वे विश्वयुद्धद्वयं जातम् यस्मिन् विज्ञानेन सभ्यमानवजातेः कृते अग्रदन्ताः दर्शिताः आसन् । विज्ञानस्य घोरतमः प्रयोगः द्वितीयविश्वयुद्धे दृश्यते । जापानदेशस्य द्वे नगरे हिरोशिमा, नागासाकी च विज्ञानस्य दुष्प्रभावस्य दुष्टतमानि उदाहरणानि सन्ति । अद्यतनकाले इराक्-अमेरिका-देशयोः मध्ये अन्यस्य घातकस्य युद्धस्य सामना वयं कृतवन्तः यस्मिन् प्रायः सर्वविधयुद्धसाधनानाम् उपयोगः भवति |
एवं वयं पश्यामः यत् यत्र युद्धं तत्र विज्ञानम्। अधुना एकः प्रश्नः उत्पद्येत यत् युद्धे विज्ञानस्य उपयोगः मानवजातेः उपरि आनन्दः अस्ति वा शापः वा इति। तस्य उत्तरे अस्माभिः सर्वसम्मत्या स्वीकारणीयम् यत् युद्धे विज्ञानस्य प्रयोगः शापः एव, न तु आनन्दः । यतः युद्धं विनाशं मृत्युक्षयशोकदुःखं विना किमपि कर्तुं न शक्नोति। इदं प्रतीयते यत् एकस्मिन् दिने यदि विज्ञानस्य उपयोगः युद्धात् न च्छिन्नः स्यात् तर्हि जगत् सदा नष्टं भविष्यति।
आशास्महे यत् एकः समयः आगमिष्यति यदा सर्वे मानवाः परस्परं विरुद्धं सर्वाणि हानिकारकाणि ईर्ष्यालुनि च अभिप्रायं त्यक्त्वा युद्धस्य चर्चां विस्मृत्य शान्तिपूर्वकं जीविष्यन्ति।
0 Comments