महात्मा गाँधी
Mahatma Gandhi

मनुष्यः यदा मानवशान्तिः, एकता, सुखं, भ्रातृत्वं वा सहभावः वा इति कारणे किमपि योगदानं करोति तदा सः महान् इति उच्यते। मानवसभ्यतायाः विकासे समृद्धे च योगदानं दत्तवन्तः महापुरुषाणां अभावः नास्ति । परन्तु तेषु मया महात्मा गान्धी मम आदर्शमहापुरुषत्वेन चयनितम्।

महात्मा गान्धी का मूल नाम मोहनदास करमचन्द गाँधी था। अस्य जन्म गुजरातस्य राजकोटनगरे २ अक्टोबर् १८६९ तमे वर्षे अभवत् ।तस्य पिता करमचन्दगान्धी राजकोटस्य प्रधानमन्त्री आसीत् । तस्य माता पुत्लिभाई साधुः आसीत् ।

सः राजकोटनगरे प्रारम्भिकशिक्षां गृहीतवान् तथा च प्रवेशपरीक्षां उत्तीर्णं कृत्वा; सः इङ्ग्लैण्ड्देशं गत्वा वकीलः अभवत् । बम्बई उच्चन्यायालये गान्धी विधिशास्त्रस्य अभ्यासं कृतवान् । ततः सः दक्षिण आफ्रिकादेशं गत्वा बार-स्थाने सम्मिलितवान् ।

१९१५ तमे वर्षे सः भारतं प्रत्यागत्य भारतीयराष्ट्रियकाङ्ग्रेसस्य नेतृत्वं स्वीकृत्य आङ्ग्लानां विरुद्धं अनेकानि आन्दोलनानि आरब्धवान् । अन्ततः तस्य नेतृत्वे भारतं १९४७ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के आङ्ग्लेभ्यः स्वातन्त्र्यं प्राप्तवान् ।

अहं तस्य सर्वाधिकं प्रशंसा करोमि। यतो हि सः अस्माकं राष्ट्रस्य कार्याय स्वप्राणानां बलिदानं कृतवान् । एतदतिरिक्तं हिन्दु-मुस्लिम-जनानाम् एकीकरणाय सः यथाशक्ति प्रयत्नम् अकरोत् ।

सः महान् समाजसेवी अपि आसीत्। सः भारतात् अस्पृश्यतां साम्प्रदायिकतां च निर्वासयितुं प्रयत्नम् अकरोत् । सः भारते कुटीर-उद्योगस्य विकासाय बहु महत्त्वं दत्तवान् । भारते मूलभूतशिक्षाप्रवर्तनं कृतवान् । सः लेखकः अपि आसीत् । तस्य आत्मकथा My Experience with Truth इति पुस्तकं कोटिभिः पाठकैः प्रशंसितम् अस्ति । १९४८ तमे वर्षे जनवरीमासे ३० दिनाङ्के नाथूराम गोडसे इत्यनेन तस्य हत्या कृता ।

महात्मा गाँधी इत्यस्य महान्‌ आदर्शों को इत्यस्य अनुवर्तयेत् ।