यः पुरुषः अहं सर्वाधिकं प्रशंसयामि
जिस आदमी की मैं सबसे अधिक प्रशंसा करता हूं
The Man I admire Most


अहं यस्य पुरुषस्य अधिकं प्रशंसा करोमि सः श्रीशङ्करदेवः अस्ति। वे वैष्णव धर्म के संस्थापक, प्रखर साहित्यकार एवं समाज सुधारक थे।

श्रीसंकरदेवस्य जन्म १४४९ तमे वर्षे असमस्य नागांवमण्डलस्य अलिपुखुरी इति ग्रामे अभवत् । कुशुम्बर भूयान तस्य पिता सत्यशान्ध्या माता च आसीत् । सः बाल्यकाले एव मातापितरौ नष्टवान् । ततो पालितः पितामह्या खेर्शुतिः ।

द्वादशवर्षीयः सः पण्डितमहेन्द्रकण्डली-उपकरणं प्रति नीतः । तत्र कण्डली-अन्तर्गतं संस्कृत-संस्कृत-शास्त्राणि, ब्याकरणम् इत्यादीनि कानिचन शास्त्राणि अत्यल्पे काले एव ज्ञातवान् ।

सः असमस्य आर्यस्य बारा भूयानवंशस्य वंशजः आसीत् । पितुः मृत्योः अनन्तरं सः पितुः सम्पत्तिं प्राप्तवान् । परन्तु सः लौकिकविषयेषु उदासीनः आसीत् अतः शीघ्रमेव सः स्वसम्पत्तौ मातुलाय समर्प्य तीर्थयात्रायाः कृते प्रस्थितवान् ।

द्वादशवर्षपर्यन्तं सः सम्पूर्णे उत्तर -पूर्वभारते भ्रमणं कृत्वा धारक, मथुरा, बृन्दबन इत्यादिषु अनेकेषु पवित्रस्थानेषु भ्रमणं कृतवान् ।तीर्थयात्रायाः पुनरागमनं कृत्वा असमदेशे वैष्णवधर्मस्य प्रचारं कर्तुं आरब्धवान् ।

सः मम आदर्शः महापुरुषः अस्ति तथा च अहं निम्नलिखितकारणात् अधिकं प्रशंसयामि।

प्रथमं सः एकः भविष्यद्वादिः आसीत् यतः सः नूतनं धर्मसम्प्रदायं प्रवर्तयति स्म तथा च तस्य माध्यमेन सः अव्यवस्थितराष्ट्राय आध्यात्मिकं एकतां दत्तवान्।

द्वितीयं, सः प्रखरलेखकः आसीत् । गीतानि, स्तोत्राणि, नाटकानि, अन्ये च कानिचन बहुमूल्यानि पुस्तकानि रचितवान् । कीर्तन घोष इसकी कृति है। यह वैष्णव धर्म का पाठ्य पुस्तक माना जाता है। इसका धर्म श्री भागबत गीता पर आधारित है। ‘एक देव एक सेवा एक बिने नै केओ’ केओ' (न एकमेव ईश्वरं यं सर्वे पूजयेयुः) तस्य धर्मसम्प्रदायः ।

तृतीयम्, सः समाजसुधारकः अपि आसीत् । तेन असमीयराष्ट्राय क्रमितं जीवनं दत्तम् । तस्य धर्मः उपदिशति यत् सर्वे भूतानि वस्तूनि च एकस्यैव ईश्वरस्य सृष्टयः सन्ति अतः अस्माभिः सर्वान् जीवान् समानचक्षुषा अवलोकनीयम्। ईश्वरस्य नेत्रेषु उच्चा नीचत्वं नास्ति। तस्य शिक्षाः अस्मान् मानवजातेः मध्ये प्रेम, भ्रातृत्वस्य, एकतायाः च पाठान् उपदिशन्ति। असमस्य अनेकस्थानेषु अनेकानि नामगृहाणि (प्रार्थनागृहाणि) स्थापितानि येन असमस्य जनानां मध्ये एकता अभवत् ।

अन्वयः- संकरदेवः अधुना आधुनिक-असमीय-संस्कृतेः वास्तविक-संस्थापकः इति गण्यते । असमियाराष्ट्रे संस्कृतिषु च तस्य योगदानम् अद्वितीयम् अस्ति। १५६८ तमे वर्षे ११९ वर्षे कोचबिहारे तस्य मृत्युः अभवत् ।