हमारा तिरंगा झंडा
अस्माकं त्रिवर्णीयः ध्वजः
Hamara Tiranga Jhanda



प्रत्येकस्य स्वतन्त्रदेशस्य स्वकीयः ध्वजः भवति । त्रिवर्णः भारतस्य राष्ट्रध्वजः अस्ति । त्रिवर्णं लहरन्तं दृष्ट्वा अस्माकं हृदयं हर्षेण नृत्यति।

त्रिवर्णे त्रयः वर्णाः सन्ति- ऊर्ध्वं कुङ्कुमं, मध्ये श्वेतम्, अधः हरितवर्णं च । अशोकचक्रं शुक्लभागस्य केन्द्रे भवति । केसरी वर्णः यज्ञस्य यज्ञस्य च बोधकः । श्वेतवर्णः शान्तिसन्देशं ददाति। हरितवर्णः देशस्य सुखसमृद्धेः प्रतीकम् अस्ति । अशोकचक्रः सर्वधर्मेषु अस्माकं समतां दर्शयति।

राष्ट्रियपर्वदिने सर्वकारीयभवनेषु राष्ट्रध्वजस्य उत्थापनं भवति । १५ अगस्त-दिनाङ्के २६ जनवरी-दिनाङ्के च अस्माकं प्रधानमन्त्री दिल्ली-नगरस्य लाल-दुर्गे त्रिरङ्गस्य उत्थापनं करोति |

अस्माकं राष्ट्रध्वजः अस्माकं गौरवस्य प्रतीकम् अस्ति। वयं कदापि तत् प्रणामं न करिष्यामः। एतदर्थं वयं सर्वं यजिष्यामः।

विजयी जगत् त्रिवर्ण मनोहर, .

अस्माकं ध्वजः उच्चः भवतु।