Vasant Ritu 
वसन्तऋतुः
वसन्तऋतु


शीतदिनानां अनन्तरं वसन्तऋतुः आगच्छति। चैतश्च वैशाखश्च वसन्तमासौ ।

वसन्तकाले मौसमः अतीव सुखदः एव तिष्ठति । अस्मिन् ऋतौ विविधानि रङ्गिणीनि पुष्पाणि पुष्पन्ति । आम्रवृक्षः प्रफुल्लते । उद्यानं स्वगन्धेन गन्धं कर्तुं आरभते। अस्मिन् ऋतौ भृङ्गाः उत्साहेन उड्डीयन्ते, भृङ्गाः च गुञ्जितुं आरभन्ते । कोकिला अपि वसन्तकाले पचति ।

वसन्तपञ्चमी, होली च वसन्तऋतुः मुख्याः उत्सवाः सन्ति । ग्रामेषु फागं गायति । ढोलकेन मञ्जिरेण च होली गीत लोट तत्र सुरीलाः शब्दाः सन्ति।

वसन्तः अतीव सुन्दरः रमणीयः च ऋतुः अस्ति । अतः इति 'ऋतुराज' इति ।