नारियल 
नारिकेलः 
Coconut 


नारिकेलः अतीव उपयोगी वृक्षः अस्ति। नारिकेलवृक्षः अतीव ऊर्ध्वः अस्ति। समुद्रस्य समीपे वालुकीयभूमिषु वर्धते ।

नारिकेले जलं मधुरं स्वादिष्टं च भवति। अस्य गुठली अपि अतीव मधुरस्वादयति खादितुं । चटनी कच्चे गुठलीभ्यः निर्मितं भवति । कच्चा गुठलाः प्रसादरूपेण वितरिताः भवन्ति। पुक्का गुठलीतः तैलं निष्कास्यते ।

नारिकेलस्य कन्दः अतीव उत्तमं काष्ठं ददाति। तस्य पत्रेभ्यः चटिकाः, टोप्याः च निर्मिताः भवन्ति । तस्य फलानां कठिनत्वचात् कटोरा-बटन-कम्ब-क्रीडा-आदयः निर्मिताः भवन्ति ।

नारिकेलस्य शुष्कं फलं 'श्रीफलम्' इति उच्यते । श्रीफलं शुभप्रसङ्गेषु उपयोगी भवति। मन्दिरेषु समर्प्यते । एवं नारिकेलस्य प्रत्येकं भागं उपयोगी भवति । अतः नारिकेले 'कल्पवृक्ष' इति ।