फलों का राजा आम  
फलानां राजा आम्रः 
Phalo ka Raja Aam


आम्रस्य नाम श्रुत्वा अस्माकं मुखं सिञ्चति।

आम्रं सर्वाधिकं लोकप्रियं फलम् अस्ति । अस्य वृक्षः सघनः, हरितवर्णीयः च अस्ति । अस्य पत्राणि दीर्घाणि नुकीलानि च भवन्ति । आमस्य पुष्पं 'बौर' इति कथ्यते । आम्रवृक्षः अम्रै इति उच्यते । आम्रवृक्षाः वसन्तऋतौ फलं दातुं आरभन्ते ।

कच्चा आमः हरितः अम्लः च भवति । चटनी, अचारं च कच्चाम्रैः निर्मितं भवति । आम मुरब्बा अपि भवति । कच्चे आमस्य खण्डान् योजयित्वा भेलपुरी अतीव स्वादिष्टा भवति । पक्वम् आम्रं खादितुम् अतीव स्वादिष्टम् अस्ति । बालकाः आम्रस्य रसम् अतीव रोचन्ते।

हपुस, राजापुरी, पाइरी, लङ्गरा, दुस्सेहरी, केसर आदि आम्रस्य अनेकप्रकाराः सन्ति । रत्नागिरिः हापुः बालसादः च सुप्रसिद्धः ।

सत्यमेव आमः फलानां राजा ।