मेरी प्रिय ऋतु 
मम प्रियः ऋतुः 
Meri Priya Ritu


वर्षस्य त्रयः मुख्याः ऋतुः सन्ति - शिशिरः, ग्रीष्मकालः, वर्षाऋतुः च । एतेषु वर्षाऋतुः मम सर्वाधिकं रोचते।

वर्षाकाले मेघाः बहु गर्जन्ति, वृष्टिः च भवति । नद्यः, धाराः, तडागाः पूरयन्ति। परितः हरितत्वं दृश्यते ।

वयं वर्षाऋतुतः जलं प्राप्नुमः। जीवनाय जलम् अत्यावश्यकम् अस्ति। जलं धान्यं पचति। सुखं शान्तिं च सर्वत्र प्रसृतम् ।

वर्षा अतीव सुखदः ऋतुः भवति । वर्षायां घोरतापात् वयं निवृत्तिं प्राप्नुमः। बालकाः वर्षायां स्नानार्थं धावन्ति। मयूरा वनेषु उद्यानेषु च पंखं प्रसारयित्वा नृत्यन्ति । पीप्स मूत्र-मूत्र करते हैं। मण्डूकाः तडागेषु अशान्तिं कुर्वन्ति। क्षेत्रेषु सस्यानि लहरितुं आरभन्ते।

15 अगस्त, जन्माष्टमी, रक्षाबंधन, गणेशोत्सव आदि पर्व वर्षा ऋतु में ही आते हैं। एतेषु उत्सवेषु विद्यालये अवकाशः भवति।

कदाचित् प्रचण्डवृष्टिः भवति, नद्यः प्लावन्ति च । एतेन बहु क्षतिः भवति । तथापि वर्षाऋतुः मम प्रियः ऋतुः अस्ति।