यदि मेरे पंख होते  
यदि मम पक्षाः आसन् 
Yadi mere pankh hote 


पक्षिणां जीवनं कियत् सुन्दरम् अस्ति। यत्र यत्र इष्टाः तत्र त्वरया प्राप्ताः । यदि ईश्वरः मम अपि पक्षान् दत्तवान् स्यात् तर्हि कियत् सुन्दरं स्यात्!

यदि मे पक्षाः स्युः, अहमपि दूरं दूरं खगवत् उड्डीयेयम् । उड्डयनं वृक्षान् प्राप्य च इष्टं फलं भक्षणम्। आमदिनेषु वास्तवमेव मजा स्यात्। शाखायां उपविश्य स्वादिष्टानि पक्वम् आम्राणि खादितुं प्राप्नुयुः।

यदि मम पक्षाः आसन् तर्हि विद्यालयं गन्तुं मम बसयानस्य आवश्यकता न स्यात्। अहं मम पितरं चक्रम् आनेतुं याचयितुम् अपि आग्रहं न करिष्यामि। मार्गे गमनस्य अपि आवश्यकता नासीत्। अतः केनचित् वाहनेन सह संघातं कृत्वा दुर्घटनाग्रस्तत्वं भयं न भवति ।

सत्यं पक्षधारणमेव मम जीवने सुखं स्यात् ।