यदि बरसात न होती  
यदि वर्षा न अभवत् 
Yadi Barsat Na Hoti 


मेघाः वर्षायां वर्षन्ति। तेभ्यः वयं जलं प्राप्नुमः। जलं विना अस्माकं कष्टानि न अतिक्रान्तानि स्यात्।

यदि वर्षा न स्यात् नद्यः सरः तडागाः सर्वे शुष्काः तिष्ठेयुः । न हि गिरिभ्यः पतन्तः सुन्दराः जलप्रपाताः सन्ति । मनुष्याः, पशवः, पक्षिणः सर्वे तृष्णायाः कारणेन दुःखं प्रारब्धवन्तः ।

यदि न वृष्टिः स्यात् पृथिवी निर्जनः स्यात् । हरियाली लुप्त होती है। जलस्य अभावात् वृक्षाः न वर्धन्ते । यदि क्षेत्रेषु काञ्चनसस्यानि न स्यात्, तदा स्वादिष्टानि फलानि अपि न भक्षयिष्यन्ति स्म । उद्यानेषु पुष्पाणि न पुष्पन्ति।

यदि वर्षा न स्यात् तर्हि सवने न डुलनाः स्यात्, न मयूराः नृत्यन्ति स्म, न मण्डूकाः कम्पन्ते स्म । पृथिव्यां जीवनस्य गतिः नासीत् । सर्वमिदं लोकस्य शोभनं वर्षाचमत्कारः ।