कुत्ते की आत्मकथा  
श्वः आत्मकथा 
Kutte Ki Atmakatha


अहं वृद्धः श्वः अस्मि। अहं बंगलस्य पृष्ठाङ्गणे जातः। मम बहवः भ्रातरः आसन्। मम माता अस्मान् बहु प्रेम करोति स्म।

अहं बाल्यकालादेव अतीव साहसिकः आसम्। एकदा केचन चौराः रात्रौ बंगले प्रविष्टवन्तः। मम कूजनेन बंगलस्य जनाः जागरिताः। सः पलायमानान् चौरान् गृहीतवान्। ततः परं बंगलस्य स्वामी, स्वामी च मयि बहु प्रेम कर्तुं आरब्धवान्।

अहं मुन्नाबाबू इत्यनेन सह घण्टाभिः क्रीडन् आसीत्। ते मां 'बहादुर' इति वदन्ति स्म । बंगलस्य भृत्याः मह्यं पालनं कृतवन्तः । अहं बहुवर्षपर्यन्तं बंगले निवसन् सर्वेषां सेवां कुर्वन् आसीत्।

इदानीं अहं वृद्धः अस्मि। अहं बंगलस्य बहिः एकस्मिन् कोणे शेषं जीवनं यापयामि।

ईश्वरः जानाति, जीवने कति दिवसाः अवशिष्टाः सन्ति?