एक वृक्ष की आत्मकथा 
वृक्षस्य आत्मकथा
Ek Vriksh Ki Atmakatha 


अहं वटवृक्षः अस्मि। अहं न जाने कति वर्षाणि मार्गस्य पार्श्वे स्थितवान् अस्मि। समीपे प्रवहति नदी मम गीतानि गायति।

अहम् अत्र बहुवर्षेभ्यः स्थितः अस्मि। दृष्ट्वा मां कति बालाः वृद्धाः कति वृद्धाः मृत्युनाङ्के निद्रां गताः। अहं सर्वदा सर्वेषां हिताय प्रवृत्तः अस्मि। अपराह्णे श्रान्ताः यात्रिकाः मम छायायां विश्रामं कुर्वन्ति। बालकाः मम छायायां क्रीडन्ति। शतशः पक्षिणः मयि निहिताः सन्ति। प्रातः सायं च पक्षिणां चञ्चलं श्रुत्वा अहं बहु प्रसन्नः अस्मि ।

जनाः मां बहु सम्मानयन्ति। वत्-सावित्रीदिने स्त्रियः आगत्य मां पूजयन्ति ।

इदानीं कियत्कालं जीविष्यामि इति न जानामि। यत्किमपि भवतु, अहं मृत्युपर्यन्तं सर्वेषां सेवां करिष्यामि।