पतंग की आत्मकथा  
पतङ्गस्य कथा 
Patang ki Atmakatha 


अहं विदीर्णः पतङ्गः अस्मि। अहं कतिपयदिनानि पूर्वं अस्मिन् नगरे जातः। मया सह बहवः भगिन्यः आसन्। अनेकाः शिल्पिनः अस्मान् कागदैः वेणुयष्टैः च निर्मितवन्तः । तदा मम रूपं दृश्यते स्म। ते अस्मान् कस्मैचित् दुकानदाराय विक्रीतवन्तः। सायंकाले कश्चन बालकः तस्मात् दुकानात् बहूनि पतङ्गान् क्रीत्वा अपहृतवान् । अहम् अपि तेषु आसम्।

बालकः पतङ्ग-उड्डयन-विषये अतीव प्रीतिमान् आसीत् । सर्वेषु पतङ्गेषु द्वौ छिद्रौ कृत्वा सूत्रान् बद्धवान् । मकरसंक्रान्तिदिने सः बहु पतङ्गैः सूत्रस्पन्दैः च स्वगृहस्य छतम् आगतवान् । सः मां प्रथमं विस्फोटितवान्। आकाशं प्राप्य अहं श्रान्तः भवितुम् न शक्तवान्। उत्साहेन अहं परितः उड्डीयमानाः कतिपयानि पतङ्गाः छिनत् । तदा एकः पतङ्गः मां कठिनतया धक्कायति स्म। अहं पतित्वा एकस्मिन् वृक्षे बद्धः अभवम्। तदा आरभ्य अहम् अस्मिन् वृक्षे उलझितः अस्मि।

इदानीं मम दैवे किं लिखितम् अस्ति इति अहं न जानामि!