छत्रपति शिवाजी महाराज
Chatrapati Shivaji Maharaj

छत्रपति शिवाजी महाराज महापुरुषः सः च अस्माकं देशस्य शूरः राजा आसीत्। तस्य मातुः नाम जीजाबाई आसीत् ।

जीजाबाई आदर्शमहिला आसीत् ।

शिवाजी महाराज जाताः संवत्सरः १६२७ इत्यस्मिन्‌ महाराष्ट्र शिवनेरीदुर्गे अभवत् ।अस्मिन् दुर्गे शिवैनाम्ना देव्याः मन्दिरम् अस्ति । जिजाबैयेन तस्यैव देव्यानामधेयेन शिवाजी इति नामकरणं कृतम् ।

शिवाजी के गुरु दादोजी कोण्डदेव थे। सः शिवजीं सर्वविधशस्त्रप्रयोगं शिक्षितवान् । वर्धमानः शिवजी स्वसेनाम् अकरोत् । अस्मिन् सेनायां तनाजी, सूर्य, जवानी इत्यादयः बहवः वीराः प्रमुखाः आसन् । शिवाजी समीपस्थान् मुस्लिमराजान् जित्वा ।

शिवाजी महाराज इत्यस्य अभिषेकः१६७६ तमे वर्षे अभवत् । ततः प्रभृति सः छत्रपतिः आसीत् शिवाजी महाराज  कुत्र गतः।ते 'हिन्दवी स्वराज्य' स्थापित। सः अन्यायस्य, अत्याचारस्य च सामनाम् अकरोत् । सः सर्वान् धर्मान् आदरयति स्म । छत्रपति शिवाजी महाराज रायगडस्य राजधानी आसीत्। छत्रपति शिवाजी महाराज १६८० तमे वर्षे मृतः ।

भारतस्य इतिहासे छत्रपति शिवाजी महाराज तस्य नाम अमृतं भविष्यति।