लोकमान्य तिलक 
Lokmanya Tilak


लोकमान्यतिलकः अस्माकं देशस्य महान् नेता आसीत् ।

तिलक जाताः२६ जुलाई, १८५६ इत्यस्मै महाराष्ट्र इत्यस्य रत्नागिरी जनपद इत्यस्य चिकल ग्रामे भूतः। तस्य पितुः नाम गङ्गाधरः, मातुः नाम पार्वतीबाई आसीत् । तस्य मातापितरौ तस्य नाम 'केशव' इति कृतवन्तौ, परन्तु गृहस्य जनाः 'बल' इति आह्वयन्ति स्म । पश्चात् एतत् नाम प्रसिद्धम् अभवत् । जनाः तं बालगङ्गाधरम् इति वक्तुं आरब्धवन्तः ।

तिलकजी विधिशास्त्रम् अपि अधीत्य आसीत् । सः पुणेनगरस्य एकस्मिन् विद्यालये अपि शिक्षकः आसीत् । पश्चात् सः स्वतन्त्रतासङ्घर्षे कूर्दितवान् । स्वराज्यं जन्माधिकारं मे भवेदिति चोक्तवान् । तिलकजी ने महाराष्ट्र में गणेशोत्सव की शुरुआत की।

अयं महान् नेता १९२० तमस्य वर्षस्य अगस्तमासस्य १ दिनाङ्के स्वर्गं गतः ।