जवाहरलाल नेहरू 
Jawaharlal Nehru


पण्डित जवाहरलाल नेहरू अस्माकं देशस्य महान् नेता। नेहरू जाताः 14 नवम्बर, 1889 इत्यस्मै इलाहाबाद इति घटितम्

तस्य पितुः नाम पण्डित मोतीलाल नेहरू, मातुः नाम स्वरूपप्राणी आसीत् । पण्डित मोतीलाल नेहरू सः स्वसमयस्य प्रसिद्धः वकीलः आसीत् ।

नेहरूस्य शिक्षा इङ्ग्लैण्डदेशे एव अभवत् । भारतं प्रत्यागत्य सः गान्धीजी इत्यनेन सह परिचयः अभवत् । तस्मिन् समये देशे स्वातन्त्र्यान्दोलनं प्रचलति स्म । नेहरूजी अपि तस्मिन् कूर्दितवान् । सः अनेकवारं कारागारं गतः । सः कारागारे अनेकानि पुस्तकानि लिखितवान् ।

१९४७ तमे वर्षे देशः स्वतन्त्रः अभवत् । नेहरूः देशस्य प्रथमः प्रधानमन्त्री अभवत् । सः अस्माकं देशस्य प्रगतेः कृते बहु कार्यं कृतवान् । सः बालकानां मध्ये 'चाचा नेहरू' इति नाम्ना लोकप्रियः आसीत् । सः गुलाबपुष्पं बहु रोचते स्म। १९६४ तमे वर्षे मेमासस्य २७ दिनाङ्के दिल्लीनगरे तस्य मृत्युः अभवत् ।

नेहरूजी इत्यस्मै 'शान्तिकर्ता' यथा सर्वं जगत् जानाति।