नेताजी सुभाष चन्द्र बोस 
Netaji Subhash Chandra Bose


सुभाषचन्द्र बोस अस्मभ्यं 'नेताजी' इति नाम्ना ज्ञातव्यम् ।

सुभाषचन्द्र बोस जाताः२३ जनवरी १८९१ बङ्गालदेशे अभवत्। सः बाल्यकालादेव अतीव बुद्धिमान् आसीत् । १९१३ तमे वर्षे कलकत्ताविश्वविद्यालयात् बी.ए. गतः। ततः सः इङ्ग्लैण्ड्देशं गत्वा I.C.S. कठिनपरीक्षा उत्तीर्णा अभवत्।

सुभाषबाबू भारतम् आगत्य उच्चसरकारीकार्यं न स्वीकृतवान् । सः गान्धीजी इत्यस्य असहयोग-आन्दोलने कूर्दितवान् । देशभक्त्या, त्यागस्य, निर्भयस्य च कारणात् सः लोकप्रियः नेता अभवत् ।सः स्वतन्त्रतासङ्घर्षकाले अनेकवारं कारागारं गतः । देशस्य मुक्तिं कर्तुं सः सिङ्गापुरे 'आजाद हिन्द फौज' इति संस्थां कृतवान् । सः भारतस्य जनान् अवदत् - "भवन्तः रक्तं ददति, अहं भवद्भ्यः स्वतन्त्रतां दास्यामि" इति ।

दुर्भाग्येन सुभाषचन्द्र बोसः भारतं मुक्तं द्रष्टुं न शक्तवान् । कथ्यते यत् १९४५ तमस्य वर्षस्य अगस्तमासस्य १८ दिनाङ्के बैंकॉक्-नगरात् जापान-देशं गच्छन् विमान-दुर्घटने तस्य मृत्युः अभवत् ।

सुभाषचन्द्र बोस भारत माता के क्रान्तिकारी पुत्र थे। तेन दत्तः 'जयहिन्द' इति नारा भारते सर्वदा प्रतिध्वनितः भविष्यति।