बदलता भारत
परिवर्तित भारत
Badalta Bharat


भारते प्रचलितानां प्रमुखपरिवर्तनानां विकासकार्याणां च दहलीजस्य उपरि वयं तिष्ठामः। प्रत्येकस्य भारतीयस्य कृते आशायाः कालः अस्ति, एकः कालः यस्मिन् ते उत्तमजीवनस्य, उत्तमस्य देशस्य च स्वप्नं दृष्टुं शक्नुवन्ति। अतः अयमेव समयः यदा अस्माभिः भविष्यस्य भारतस्य पटः बुननीयः । परन्तु यदा वयं सम्यक् पश्यामः यत् देशः किं भवितुम् अर्हति तदा न केवलं आर्थिकसमृद्धेः दृष्ट्या अपितु नैतिकमूल्यानां दृष्ट्या अपि भारतस्य गौरवपूर्णः अतीतः इति तथ्यात्मकं चित्रं अस्माभिः न उपेक्षितव्यम्। वयं भारतीयाः इति गर्विताः स्मः तथा च भारतेन सह सम्बद्धानि मूल्यानि अपि। अस्माकं आध्यात्मिकविरासतां उच्चनैतिकआदर्शाः एव अस्मान् अन्येभ्यः पृथक् कुर्वन्ति, विकासस्य दौडं च अस्माभिः कदापि तान् उपेक्षितव्यम्। स्वर्णभूतकालस्य अभावेऽपि असंख्यानि युद्धानि विदेशीय-आक्रमणानि च भारतं विश्वात् कतिपयशतवर्षेभ्यः पृष्ठतः धकेलितवन्तः आसन् । स्वातन्त्र्यानन्तरं तु स्थितिः सुधरितुं आरब्धा । भारतेन विगत ६० वर्षेषु प्रगतेः नूतनाः अभिलेखाः निःसंदेहं लिखिताः। विशेषतः औद्योगिकीकरणस्य, कृषिस्य, आधारभूतसंरचनाविकासस्य च विषये। परन्तु अद्यापि बहु कार्यं कर्तव्यम् अस्ति। विगतदशकद्वये जनाः स्वागतयोग्यपरिवर्तनस्य ध्वनिं अनुभवन्ति। आर्थिकसुधारस्य परिणामः वा नूतनः आरम्भः वा भवतु, विगतकेषु वर्षेषु भारतीयाः स्वयमेव विश्वासं कर्तुं आत्मविश्वासेन पूरिताः सन्ति। अस्मिन् कार्ये दिल्ली मेट्रो अपि लघु भूमिकां निर्वहति इति वयं गर्विताः स्मः। समयात् पूर्वं बजटस्य अन्तः च एतस्य विश्वस्तरीयस्य मेट्रोस्य निर्माणं संचालनं च कृत्वा भारतीयानां मध्ये विश्वासः उत्पन्नः यत् ते अत्यन्तं चुनौतीपूर्णानि जटिलानि च प्रौद्योगिकीपरियोजनानि अपि अत्यन्तं कुशलतापूर्वकं निष्पादयितुं शक्नुवन्ति।