भारतीय संस्कृति
Bharatiya Sanskriti


समाजः यत् सामाजिकसंस्कारं धरोहररूपेण प्राप्नोति तस्य अन्यत् नाम संस्कृतिः अस्ति । अन्येषु शब्देषु संस्कृतिः एकः विशिष्टः जीवनपद्धतिः अस्ति, सामाजिकविरासतां पृष्ठतः दीर्घपरम्परा अस्ति । भारतीयसंस्कृतिः विश्वस्य प्राचीनतमासु महत्त्वपूर्णासु संस्कृतिषु अन्यतमा अस्ति । वयं वेदेषु भारतीयसंस्कृतेः मूलरूपस्य परिचयं प्राप्नुमः। भारतीयसंस्कृतेः विकासप्रक्रियायां तान् सर्वान् सद्गुणान् स्वीकरोति स्म ये समाजाय उपयोगिनो भवन्ति स्म । विभिन्नसंस्कृतीनां पच्य समष्टिरूपेण दत्त्वा भारतीयसंस्कृतेः युगस्य कारणम् अस्ति । 'नानात्वे एकता' इति ।' इति भारतीयसंस्कृतेः विशेषता अभवत् । गुरुवर रवीन्द्रनाथ टैगोर वा भारत इत्यस्मै 'महान्‌ मानवतासागरः' उक्तवान्‌। भारते अनेकाः जाति-धर्माः, भाषाः, साहित्यं, कला-कौशलं च सन्ति । एतेषां सर्वेषां अद्भुतसमन्वयः भारतीयसंस्कृतौ दृश्यते। भारतीयसंस्कृतौ सत्यं अहिंसा च मूलभूतसिद्धान्तत्वेन स्वीकृता अस्ति । एषा विविधता भारतीयसंस्कृतेः स्फूर्ति-समृद्धि-समृद्धि-लक्षणम् अस्ति । अस्माकं विविधाः उत्सवाः, उत्सवाः च लोकनृत्यं लोकसङ्गीतं च भारतीयसंस्कृतेः जीवन्तं रूपं दत्तवान्, तदा एव अस्माकं संस्कृतिः निरन्तरविकासमार्गे वर्तते। तस्य पृष्ठतः अस्माकं ऋषीणां ऋषीणां च विचारः।