प्रदूषण की समस्या
प्रदूषणं इत्यस्य समस्या
Pradushan Ki Samasya 


अद्य प्रदूषणस्य समस्या अतीव गम्भीरा भवति। अधुना अस्माकं शुद्धवायुः अपि न प्राप्यते ।वैज्ञानिक आविष्कार एवं चर औद्योगीकरण यतः वायुः सर्वाधिकम् प्रदूषितः एवं विषयुक्तं जातम् । विशालाः धूम-उत्सर्जन-कारखानानि, मार्गेषु पेट्रोल-डीजल-इत्यादीनां विशालाः धूमाः समग्रं वातावरणं रोगी, विषाक्तं, निर्जीवं च कुर्वन्ति । कारखानानां अपशिष्टानां राशीभिः नदीनां, धारानां, जलाशयानाम् च स्वच्छजलं दूषितं विषं च भवति । वायुः, जलं, मृत्तिका च विषाक्तरसायनैः, तेभ्यः मुक्तैः विषाक्तवायुभिः च प्रदूषिता भवति, अवशिष्टानां कचराणां राशीभ्यः मुक्तभूमिषु सड़न्ति नित्यं प्रचलितानां बसयानानां, रेलयानानां, मोटरकारानाम्, स्कूटराणां च नित्यं वर्धमानः उच्चैः कोलाहलः कारखानानां कोलाहलं दुगुणं कृत्वा क्रमेण तान् बधिरान् करोति। यदि अस्माकं पर्यावरणस्य स्थितिः एतावता गतिना दुर्गतिम् अवाप्नोति तर्हि मानवजीवनस्य सर्वाणि आशाजनकसंभावनानि नष्टानि भविष्यन्ति। अतः आवश्यकं यत् न केवलं कारखानानां चिमनीः उच्चैः उन्नताः भवेयुः, अपितु तस्य मलिनतां निवारयितुं प्रयत्नाः करणीयाः। विषद्रव्याणि अपशिष्टानि च नद्यः जलनिकायेषु च न्यूनतया परिवहनसाधनात् अपि न क्षिप्तव्याः । अधिकानि वृक्षाणि रोपयन्तु। अस्माकं पर्यावरणस्य जीवनं तस्य रक्षणं च अस्माकं कृते महत्त्वपूर्णम् अस्ति।