भूकंप 
Bhukamp


भूमिका-भूकम्पः पृथिव्याः कम्पनम् इत्यर्थः । प्रायः पृथिव्याः सर्वेषु भागेषु विशेषतः तेषु स्थानेषु यत्र ज्वालामुखीपर्वताः समीपे सन्ति ।

कारणम् - अन्तः अग्नितापेन पृथिव्याः स्फुटनेन पृथिव्याः द्रवद्रव्याणां मुक्तिः । बन्दूकादिशब्दाः ।

परिणाम - नगरनगराणि विनष्टानि भवन्ति, सहस्राणि म्रियन्ते।

उदाहरण- कांगड़ा, बिहार एवं कोटा भूकम्प दृश्यम्। अत एव जापानदेशे काष्ठगृहाणि।

परोपकारः - पृथिव्याः अन्तःतः भूमौ नूतनानां खनिजानां, धातुनां, पदार्थानां च आगमनम् । लाभात् अधिकं हानिः।

उपसंहार – पौराणिक कथाओं में शेषनाग के शिर पर पृथ्वी स्थित है। भूमौ अधिकपापभारात् शेषस्य शिरः कम्पनात् भूकम्पः भवति ।