डॉ. होमी जहांगीर भाभा 
Dr. Homi Jehangir Bhabha


डॉ. भाभा स्वतन्त्रभारतस्य महान् वैज्ञानिकः आसीत् ।

डॉ. भाभा का पूर्ण नाम गोमी जहांगीर भाभा था। १९०९ तमे वर्षे अक्टोबर्-मासस्य ३० दिनाङ्के सम्पन्न-पार्सी-कुटुम्बे तस्य जन्म अभवत् । सः बाल्यादेव तीक्ष्णबुद्धिः आसीत् । विज्ञानस्य अध्ययने तस्य महती रुचिः आसीत् । सः मुम्बई-इङ्ग्लैण्ड-देशयोः अध्ययनं कृतवान् ।

डॉ. भाभा स्वतन्त्रे भारते परमाणुशक्तिं विकसितवती। सः शान्तिपूर्णेषु, रचनात्मकेषु कार्येषु परमाणुशक्तिप्रयोगस्य पक्षपाती आसीत् । मुम्बईनगरे ट्रोम्बे अनुशक्ति केन्द्र इत्यस्य नाम डा. भाभा स्मृतौ इति  'भाभा अनुसंधान केन्द्र' रक्षित। विज्ञानं विहाय चित्रकलायां, उद्यानेषु च तस्य महती प्रेम आसीत् ।

१९६६ तमस्य वर्षस्य जनवरी-मासस्य २४ दिनाङ्के जिनेवा-नगरस्य समीपे विमानदुर्घटने अस्य देशस्य महापुत्रस्य मृत्युः अभवत् ।